Book Title: Khambat no Prachin Jain Itihas
Author(s): Narmadashankar T Bhatt
Publisher: Atmanand Janma Shatabdi Smarak Trust

View full book text
Previous | Next

Page 265
________________ % D ૨૧૦ ખંભાતને પ્રાચીન જૈન ઇતિહાસ-પરિશિષ્ઠ. चौलुक्यादमुतः समुद्ररसनोद्धारैकधौरेयतादुद्धर्षादुदभूददंचदभयश्चौलुक्यनामान्वयः । जातास्तत्र न के जगत्रयजयप्रारम्भनिर्दम्भदोस्तम्भस्तम्भित विश्वविक्रमचमत्कारोजिता भूभूजः ॥ ६ ॥ तेषामुद्दामधाना मसमतममहः संपदा सम्प्रदायैवीरश्रीदर्पणानां दिवसपतिरिव द्योतकोऽभूत... ....। राजार्णोराजनामा रणरुधिरनदीशोणमाधिभरणो भारैर्व्हिट्लैणसांद्रांजननयनभवैः श्यामतामानयद्यः ॥ ७ ॥ यस्यासिः समराम्बरे बुधरवद्वारामपाते रिपुस्त्रीगण्डस्तनभित्तिचित्ररचनाः स्मर्तव्यमानाः सृजन् । तेने कामपि तां प्रतापतडितं यस्या द्युतिर्योततेऽद्यापि स्थाणुललाटलोचनदिनस्वाम्यौवनिच्छलात् ॥ ८ ॥ ... अंगचंगीमतरंगितरंगा रंगदुल्वणां गुणपगुणश्रीः राजनीतिरिव यस्य नरेन्द्रोवल्लभाऽजनि सलक्षणदेवी ।। ९॥ तस्मिन्निन्दुकलोपदंशकसुधा कल्पद्रुदत्तासवस्वादेभ्यो धुतधृजनाधररसं सम्बध्यमानेऽधिकम् । तत्पुत्रो लवणाब्धितीरविलसद्वीरमणादो जयमासादो लवणपसादनृपतिः पृथ्व्याः प्रपेदे पतिः ॥ १० ॥ रणप्रणुनारिमनः प्रसादः स धर्मकर्मात्पशिवप्रसादः । दानमतानक्षतविप्रसादः कस्यानमस्यो लवणप्रसादः ॥ ११ ॥ खेदी चेदीश्वरो भुदुरुभयतरल: कुन्तलः कामरूपः कामं निष्कामरूपः कलहकलहयच्छेदशीर्णो दशार्णः । काम्बोजस्ट्यदोजः स्थितिरतिसरलः केरल: सूरसेनस्वामिनिःशूरसेनः प्रसरति परितो यत्र दिग्जैत्रयात्रे ॥ १२ ॥ Jain Educationa International For Personal and Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 263 264 265 266 267 268