Book Title: Khambat no Prachin Jain Itihas
Author(s): Narmadashankar T Bhatt
Publisher: Atmanand Janma Shatabdi Smarak Trust
View full book text
________________
ખંભાતને પ્રાચીન જૈન ઈતિહાસ-પરિશિષ્ઠ. ૨૧૧ रम्यसविषयाद्भुतलक्ष्मीकानना शिखरि जातिमनोन्या (ज्ञा) । प्रेयसी मदनदेवीरमन्दं तस्य संमदमदत्तमहीच ॥ १३ ॥ किं नो स्वप्नतयाथ निर्झरतया मृत्युंजयत्वेन वा नित्यं दैत्यजयोद्यमेन नयतः प्राणप्रियाकेलयः। इत्यति घुसदा रणैर्दनुजनुर्निर्दारणैर्दारुणैलुम्पत्यत्र सुतोऽस्य वीरधवलो भारं वभारं क्षितेः ॥ १४ ॥ श्रीदेव्या नव्यनीलोत्पलदलपटली कल्पिता केलिशय्यास्फुर्जद्वाहूष्णवहेनिखिलरिपुवनपोषिणो धूमपंक्तिः । वीरत्वे दृष्टिदोषोच्छ्यविलयकृते कजलस्यांकलेषा (खा) पाणौ कृष्टारिलक्ष्म्याः श्लथयरकवरी यस्य रेजेऽसियष्टिः ॥ १५ ॥ भूपस्यास्यप्रताप भुवनमभिभविष्यन्तमत्यन्ततापं । जाने ज्ञानेन मत्वा पृथुदवथुभिया पूर्वमेव प्रतेन ॥ वहिर्वेश्माग्रभाले शशिकरशिशिरस्वधुनीसनिधाने । वा वौवौं निवासं पुनरिहमिहिरो मज्जनोन्मजनानि ॥ १६ ॥ गौरीभूतभूजंगमरुचिरारुचिपीतकालकूटघटाः । अकलंकितविधृत्यविधुर्यत्कीर्तिजयनि शिवमूर्तिः ॥ १७ ॥ बहुविग्रहसंगरचितमहसा धनपरमहेलया श्रितया। जयलक्ष्म्येव सदेव्या वयजलदेव्यादिदेवनरदेवः ॥ १८ ॥ तस्मिन् शम्भुसभासदां विदधति प्रौढप्रभावप्रभा । प्राग्भारैः परमेशदर्शनपरानन्दस्पृशां विस्मयम् ।। तजन्मा जगतीपतिविजयते विश्वत्रयी विश्रुतः । श्रीमान् विश्वलदेव इत्यरिबलस्वान्तेषु शल्यं क्षिपन् । १९ ।। यं युद्धासजमिव चापधरं निरीक्ष्य स्वप्ने विपक्षनृपतिः पति
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org
Page Navigation
1 ... 264 265 266 267 268