Book Title: Khambat no Prachin Jain Itihas
Author(s): Narmadashankar T Bhatt
Publisher: Atmanand Janma Shatabdi Smarak Trust

View full book text
Previous | Next

Page 255
________________ २०० ખંભાતને પ્રાચીન જૈન ઈતિહાસ–પરિશિષ્ઠ. श्रियं वः ॥२॥ औदासिन्येन येनेह विजितारातिवाहिनी । पार्श्वनाथजिनं नौमि कौमारं मारसंस्तुतम् ॥ ३ ॥ (३) .... .... .... .... .... .... दिनोदयं स चक्रे गुरुगगनाभ्युदितः सहस्रकीतिः ॥ ४ ॥ संवत ११६५ वर्षे ज्येष्ट वदि ७ सोमे सजयति (४) .... .... .... ....पाति जगन्ति ॥५॥ दिव्यगुर्जर मण्डलेऽतिविपुले वंशेऽतिदीप्तधुतिश्चोलुक्यो विदितः परैरकलितः श्वेतातपत्रोज्ज्वलः ॥क्ष्मा (५) ..... ... ... ....पागतो निजभुजोपा] राज्य श्रियम् ॥६॥ श्रीमान् लूणिगदेव एव विजयि शम्भुप्रसादोदिततस्तस्माद्विररसैकवीरधवलः पुत्रः मजापालकः __.... ....जयो येनाधीशमुदस्य कन्दमित्र तं कीर्तेः पुना रोपितं ॥ ७ ॥ रिपुमल्लप्रमीयः प्रतापमल्ल ईडितः ॥ तत्मनुरज्जुनो राजा राज्येऽजन्य जनो परः ।। ८ ।। ऊ (७) ..... .... .... ....क्ति विजयी परेषां ॥ तनन्दनोऽ निन्दितकीतिर स्ति ज्येष्टोऽपि रामः किमु कामदेवः ॥९॥ उभौ धुरं धारयतः प्रजानां पितुः पदस्यास्य च धुर्यकल्पौ। (८) कल्पद्रुमौ.......णौ भुवि रामकृष्णौ ॥ १० ॥ श्रीस्थम्भतीर्थ तिलकं पुराणां स्तम्भं जयश्रीमहितं महद्भिः। आस्ते पुरं पौढिम मोढवंशो सुभषिते भूपतिवर्णनीये ॥ ११ ॥ निदर्शनं साधुसुसत्यसन्धौ वं * પ્રા. જે. લે. સં. ભા. ૨ લેખાંક ૪ મુનિ જિનવિજયસંપાદિત તથા લેખ ૮ મો તે ઉપરના પુસ્તકમાં લેખાંક ૪૪૮ છે. Jain Educationa International For Personal and Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268