Book Title: Khambat no Prachin Jain Itihas
Author(s): Narmadashankar T Bhatt
Publisher: Atmanand Janma Shatabdi Smarak Trust

View full book text
Previous | Next

Page 261
________________ ર૦૬ ખંભાતને પ્રાચીન જૈન ઈતિહાસ-પરિશિષ્ઠ. स्नानेन दानभसा ॥ १२ ॥ अनुपमदेव्यां पत्न्यां श्रीतेजःपालसचिवतिलकस्या। लावण्यसिंहनामा धाम्नां धामायमात्मजो जज्ञे ॥ १३ ॥ नाभूवन्कति नाम संति कति नो नो वा भविष्यंति के । किं तु कापि न कोपि संघपुरुषः श्रीवस्तुपालोपमः ॥ पुण्येषु प्रहरनहर्निशमहो सर्वाभिसारोद्धरो। येनायं विगतः कलिविंदधता तीर्थेशयात्रोत्सवं ॥ १४ ॥ लक्ष्मीधर्मागयागेन स्थेयसी, तेन नन्वता ॥ पौषधालयमालायं (लेग्य) निर्ममेन विनिर्ममे ॥ १५ ॥ श्रीनागेन्द्रमूनीन्द्रगच्छतरणिर्जज्ञे महेन्द्रप्रभोः पट्टे पूर्वमपूर्ववाङ्मयनिधः श्रीशांतिमूरिगुरुः ॥ आनन्दामरचन्दमूरियुगलं तस्मादभूत्तत्पदे । पूज्यश्रीहरिभद्रमूरिगुरवोऽभूवन् भुवोभूषणं ॥१६॥ तत्पदे विजयसेनमूरयस्ते जयंति भुवनैकभूषणं । ये तपोज्वलनभूविभूतिभिस्ते जयंति निजकीर्तिदर्पणं ॥ १७ ॥ स्वकुलगुरुणिरेषः पौषधशालामिमाममात्येन्द्रः ॥ पित्रोः पवित्रहृदयपुण्यार्थ कल्पयामास ॥१८॥ वाग्देवतावदनवारिज(मित्र)साम द्वैराज्यदानकलितोरुयशःपताकां । चक्रे गुरोविजयसेनमुनीश्वरस्य शिष्यः प्रशस्तिमुदयमभमूरिरेनां ।१९। ... सं. १२८१ वर्षे महं श्रीवस्तुपालेन कारित पोषधशालाख्यधमस्थानेऽस्मिन् श्रेष्ठिः रावदेव सुत श्रे, मयधर । भा० सोभाउ भा० धारा । व्यव० वेलाउ विकल श्रे० पूना सुत वीजावेदी उदयपाल। नु आसपाल । भा० आल्हण नु गुणपाल एतैर्गोष्ठिकत्वमंगीकृतं । एभिर्गोष्ठिकैरस्य धर्मस्थानस्थ ।। स्तम्भतीर्थे....कायस्थवंशो नादा..... उदंकितः........सिपा....... लिख....मिहच... ....सु .......सुत्रधार कुमरसिंहेनोत्कीर्णा. Jain Educationa International For Personal and Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 259 260 261 262 263 264 265 266 267 268