SearchBrowseAboutContactDonate
Page Preview
Page 261
Loading...
Download File
Download File
Page Text
________________ ર૦૬ ખંભાતને પ્રાચીન જૈન ઈતિહાસ-પરિશિષ્ઠ. स्नानेन दानभसा ॥ १२ ॥ अनुपमदेव्यां पत्न्यां श्रीतेजःपालसचिवतिलकस्या। लावण्यसिंहनामा धाम्नां धामायमात्मजो जज्ञे ॥ १३ ॥ नाभूवन्कति नाम संति कति नो नो वा भविष्यंति के । किं तु कापि न कोपि संघपुरुषः श्रीवस्तुपालोपमः ॥ पुण्येषु प्रहरनहर्निशमहो सर्वाभिसारोद्धरो। येनायं विगतः कलिविंदधता तीर्थेशयात्रोत्सवं ॥ १४ ॥ लक्ष्मीधर्मागयागेन स्थेयसी, तेन नन्वता ॥ पौषधालयमालायं (लेग्य) निर्ममेन विनिर्ममे ॥ १५ ॥ श्रीनागेन्द्रमूनीन्द्रगच्छतरणिर्जज्ञे महेन्द्रप्रभोः पट्टे पूर्वमपूर्ववाङ्मयनिधः श्रीशांतिमूरिगुरुः ॥ आनन्दामरचन्दमूरियुगलं तस्मादभूत्तत्पदे । पूज्यश्रीहरिभद्रमूरिगुरवोऽभूवन् भुवोभूषणं ॥१६॥ तत्पदे विजयसेनमूरयस्ते जयंति भुवनैकभूषणं । ये तपोज्वलनभूविभूतिभिस्ते जयंति निजकीर्तिदर्पणं ॥ १७ ॥ स्वकुलगुरुणिरेषः पौषधशालामिमाममात्येन्द्रः ॥ पित्रोः पवित्रहृदयपुण्यार्थ कल्पयामास ॥१८॥ वाग्देवतावदनवारिज(मित्र)साम द्वैराज्यदानकलितोरुयशःपताकां । चक्रे गुरोविजयसेनमुनीश्वरस्य शिष्यः प्रशस्तिमुदयमभमूरिरेनां ।१९। ... सं. १२८१ वर्षे महं श्रीवस्तुपालेन कारित पोषधशालाख्यधमस्थानेऽस्मिन् श्रेष्ठिः रावदेव सुत श्रे, मयधर । भा० सोभाउ भा० धारा । व्यव० वेलाउ विकल श्रे० पूना सुत वीजावेदी उदयपाल। नु आसपाल । भा० आल्हण नु गुणपाल एतैर्गोष्ठिकत्वमंगीकृतं । एभिर्गोष्ठिकैरस्य धर्मस्थानस्थ ।। स्तम्भतीर्थे....कायस्थवंशो नादा..... उदंकितः........सिपा....... लिख....मिहच... ....सु .......सुत्रधार कुमरसिंहेनोत्कीर्णा. Jain Educationa International For Personal and Private Use Only www.jainelibrary.org
SR No.005349
Book TitleKhambat no Prachin Jain Itihas
Original Sutra AuthorN/A
AuthorNarmadashankar T Bhatt
PublisherAtmanand Janma Shatabdi Smarak Trust
Publication Year1940
Total Pages268
LanguageGujarati
ClassificationBook_Gujarati
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy