SearchBrowseAboutContactDonate
Page Preview
Page 262
Loading...
Download File
Download File
Page Text
________________ ખંભાતના પ્રાચીન જૈન ઇતિહાસ--પશિ`. નગરામાંના વસ્તુપાલના શિલાલેખ * ૧ श्री सं. १२९२ वर्षे आषाढ शुदि ७ वौ श्रीनारदमुनिविनिवासितश्रीनगरकमहास्थाने ९० वर्षीय अतिवर्षाकालवशादतिपुराणतया च आकस्मिक श्रीजयादित्यदेवमहामासादपतन विनष्टायां श्रीरनादेवीमूर्ती पश्चात् श्रीमत्पत्तन वास्तव्यमाग्वाट ठ. श्रीचंडपात्मज ठ. श्रीचंड प्रसादांगज ठ. श्रीसोमतनुज ठ. आशराजनंदनेन ठ. कुमारदेवीकुक्षिसंभूतेन महामात्यश्रीवस्तुपालेन स्वभार्यामहं श्री सोमपुत्र..... मिदेव श्रीजयादित्यदेवपत्या श्रीराजलदेव्या मूर्तिस्यिं कारिता शुभमस्तु ॥ श्री सं. १२९२ वर्षे अषाढ शुदि ७ रवौ श्रीनारदमुनिविनिवासितश्रीनगरक महास्थाने सं. ९० (९०) वर्षीय अतिवर्षाकालवशादतिपुराणतया च आकस्मिक श्रीजयादित्यदेव महाप्रासादपतनविनष्टायां श्रीरत्रादेवीमूर्ती पश्चात् श्रीमत्पत्तन वास्तव्यमारवाद ठ. श्रीचंडपात्मज ठ. श्रीचंडप्रसादांगज ठ सोमतनुज ठ. श्रीआशराजनंदनेन उ. श्रीकुमारदेवीकुक्षिसंभूतेन महामात्य श्रीवस्तुपालेन स्वभार्यायाः ठ. काञ्चकमत्याः । राजकुक्षिभवा श्रीललिता देवी पुण्यार्थमिति..... दित्यदेवकीर्तिः श्रीरन्नादेवी मूर्तिरियं कारिता । शुभमस्तु ॥ २०७ ખંભાતની સરકારી સંસ્કૃત પાઠશાળાના અધ્યાપક શાસ્ત્રી શ્રી. ભશંકર જયશ કરે ઉતારેલ. Jain Educationa International For Personal and Private Use Only www.jainelibrary.org
SR No.005349
Book TitleKhambat no Prachin Jain Itihas
Original Sutra AuthorN/A
AuthorNarmadashankar T Bhatt
PublisherAtmanand Janma Shatabdi Smarak Trust
Publication Year1940
Total Pages268
LanguageGujarati
ClassificationBook_Gujarati
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy