________________
ખંભાતના પ્રાચીન જૈન ઇતિહાસ--પશિ`.
નગરામાંના વસ્તુપાલના શિલાલેખ *
૧
श्री सं. १२९२ वर्षे आषाढ शुदि ७ वौ श्रीनारदमुनिविनिवासितश्रीनगरकमहास्थाने ९० वर्षीय अतिवर्षाकालवशादतिपुराणतया च आकस्मिक श्रीजयादित्यदेवमहामासादपतन विनष्टायां श्रीरनादेवीमूर्ती पश्चात् श्रीमत्पत्तन वास्तव्यमाग्वाट ठ. श्रीचंडपात्मज ठ. श्रीचंड प्रसादांगज ठ. श्रीसोमतनुज ठ. आशराजनंदनेन ठ. कुमारदेवीकुक्षिसंभूतेन महामात्यश्रीवस्तुपालेन स्वभार्यामहं श्री सोमपुत्र..... मिदेव श्रीजयादित्यदेवपत्या श्रीराजलदेव्या मूर्तिस्यिं कारिता शुभमस्तु ॥
श्री सं. १२९२ वर्षे अषाढ शुदि ७ रवौ श्रीनारदमुनिविनिवासितश्रीनगरक महास्थाने सं. ९० (९०) वर्षीय अतिवर्षाकालवशादतिपुराणतया च आकस्मिक श्रीजयादित्यदेव महाप्रासादपतनविनष्टायां श्रीरत्रादेवीमूर्ती पश्चात् श्रीमत्पत्तन वास्तव्यमारवाद ठ. श्रीचंडपात्मज ठ. श्रीचंडप्रसादांगज ठ सोमतनुज ठ. श्रीआशराजनंदनेन उ. श्रीकुमारदेवीकुक्षिसंभूतेन महामात्य श्रीवस्तुपालेन स्वभार्यायाः ठ. काञ्चकमत्याः । राजकुक्षिभवा श्रीललिता देवी पुण्यार्थमिति..... दित्यदेवकीर्तिः श्रीरन्नादेवी मूर्तिरियं कारिता । शुभमस्तु ॥
२०७
ખંભાતની સરકારી સંસ્કૃત પાઠશાળાના અધ્યાપક શાસ્ત્રી શ્રી. ભશંકર જયશ કરે ઉતારેલ.
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org