SearchBrowseAboutContactDonate
Page Preview
Page 263
Loading...
Download File
Download File
Page Text
________________ ૨૦૮ ખંભાતને પ્રાચીન જૈન ઈતિહાસ-પરિશિષ્ઠ શ્રી આદીશ્વરના મંદીરના ભેંયરાના દ્વાર પાસેને શિલાલેખ ૯ . ॥ श्रीगुरुभ्यो नमः ॥ श्रीविक्रम सं. १६६१ वर्षे वैशाख शुदी ७ सोमे श्रीस्तम्भतीर्थनगरवास्तव्य ऊकेशज्ञातीय आबूहरागोत्र विभूषण सौवर्णिककलामुत सौवर्णिक वाघा भार्या रजाइ पुत्र सौवर्णिक वठिआ भार्या सुहासिणि पुत्र सौवर्णिक तेजपाल भायो तेजल्देनाम्न्या ॥ निजपतिसौवणिकतेजपालपदत्ताज्ञया प्रभूतद्रव्यव्ययेन सुभूमिगृहश्रीजिनप्रसादः कारितः ॥ कारितं च तत्र मूलनायकतया स्थापनकृते श्रीविजयचिंतामणिपार्श्वनाथबिंबं प्रतिष्ठितं च श्रीमत्तपा-' गच्छाधिराजभट्टारक श्रीआणंदविमलमूरि पट्टालंकार भट्टारकश्रीवि जयदानमूरि तत्पट्टप्रभावकसुविहितसाधुजनध्येयसुगृहितनामधेयपातशाह श्रीअकबरप्रदत्तजगद्गुरुविरुदधारक भट्टारक श्रीहोरविजयमूरि तत्पट्टोदयशैलसहस्रपादा पातशाह श्रोअकारसभासमक्ष विजितवादिद्वंदसमुद्भूतयशःकर्पूरपूरसुरभीकृतदिग्वधूवंदनारविंदभट्टारकश्री - विजयसेनमूरिभिः॥क्रिडायातसुपर्बराशिरुचिरो यावत् सुवर्णाचलो। मेदिन्यां ग्रहमंगलं च वियति ब्रह्मेदुमुख्यं लसत् ॥ तावत् पन्नगनाथसेवितपदश्रीपाश्वनाथप्रभोमतिः श्रीकलितोयमत्र जयतु श्रीमजिनेन्द्रालयः ॥ १॥ લેખ ૪ થાની ટીપ જુઓ. Season Jain Educationa International For Personal and Private Use Only www.jainelibrary.org
SR No.005349
Book TitleKhambat no Prachin Jain Itihas
Original Sutra AuthorN/A
AuthorNarmadashankar T Bhatt
PublisherAtmanand Janma Shatabdi Smarak Trust
Publication Year1940
Total Pages268
LanguageGujarati
ClassificationBook_Gujarati
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy