________________
ખંભાતને પ્રાચીન જૈન ઈતિહાસ-પરિશિષ્ઠ.
૨૦૫
थंडपः ॥ यः संप्राप्य समुद्रतां किल दधौ राजप्रसादोल्लसदिक्कूलंकषकीर्तिशुभ्रलहरीः श्रीमंतमंतर्जिनं ॥२॥ अजनिरजनिजानियोतिरुद्योतकीर्ति-खिजगति तनुजन्मा तस्य चण्डपसादः ॥ नखमणिसख ( शार्ड) सुन्दरः पाणिपमः । कमकृतनकृतार्थ यस्य कल्पद्रुकल्पः ॥३॥ पत्नी तस्या जायतात्पायतादी। मूर्तेन्द्रश्रीपुण्यपात्रं जयश्रीः ।। जज्ञे ताभ्यामग्रिमः मूरसंज्ञः । पुत्रः श्रीमान् सोमनामा द्वितीयः ॥ ४॥ निर्माध्यादिजिनेन्द्रबिंबमसमं शेषत्रयोविंशतिः। श्रीजैनपतिमाविराजितमसावभ्यचितुं वेश्मनि ॥ पूज्यः श्रीहरिभद्रमूरिसुगुरोः पार्थात् प्रतिष्ठाप्य च । स्वस्यात्मीयकुलस्य दानसमयं श्रेयोनिधानं व्यधात् ॥ ५ ॥ असावाशाराजं तनुजमसमं सोमसचिवः पियायां सीतायां शुचिचरितमत्यामजनयत ॥ यशोमिर्यस्यैमिजगति विशदे क्षीरजलधौ निवासैकमोति मुदसमजदिदुः प्रतिपदं ॥६॥ श्री रैवते निम्मितसत्यपात्रः केनोपमानसित्वहसोऽश्वराजः । कलंकशंकामुपमानमेव पुष्णात्यहो यस्य यशः शशांके ॥७॥ अनुजोऽस्यापि सुमनुजत्रिभुवनपालस्तथा स्वसाकेली। आशाराजस्याजनि जाया च कुमारदेवीति ।। ८ ॥ तस्याऽभूत्तनयो जयो प्रथमकः श्रीमल्लदेवोऽपर-चंचचंडमरीचिमण्डलमहाः श्रीवस्तुपालस्ततः । तेजःपाल इति प्रसिद्धमहिमा विश्वेऽत्र तुर्यस्फुरच चातुर्यः समजायतायतमतिः पुत्रोऽश्वराजादसौ ॥ ९ ॥ श्रीमल्लदेवपौत्रौ लीलूमुतपुण्यसिंहतनुजन्मा ॥ आल्हणदेव्या जातः पृथ्वीसिंहाख्ययाऽस्ति विख्यातः ॥ १० ॥ श्रीवस्तुपालसचिवस्य गेहिनी देहिनीव गृहलक्ष्मीः ॥ विशदतर चित्तवृत्तिः श्रीललितादेवी संज्ञास्ति ॥ ११ ॥ शीतांशुपतिवीरपीवरयशा विश्वेऽत्र पुत्रस्तयोविख्यातः प्रसरदगुणो विजयते श्रीजैत्रसिंहकृती॥ लक्ष्मीर्यकरपंकजपणयिनी हीनाश्रयोत्थेन सा । प्रायश्चित्तमिवाचरत्यहरहः
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org