________________
२०४
ખંભાતના પ્રાચીન જૈન ઇતિહાસ-પરિશિષ્ઠા
(२६) त्रिशता समं द्विपञ्चाशद्विनैरेवं कालेऽस्मिन् रोपितं ध्रुवं ॥ ४४ ॥ यावत्तिष्ठन्ति सर्वज्ञाः शाश्वतप्रतिमामयाः तावन्नन्द्यादिमे भव्याः स्थितकं चात्र मंङ्गलम् ॥ ४५ ॥ श्रीमान् सारङ्गदेवः पुरवरमहितः स्तम्बतीर्थ सुतीर्थं नं
(२७) द्याचैत्यं जिनानामनघगुरुकुलं श्रावकदानधन्याः | नाना जाधनाद्याः सुकृतपथपुषोमोषनामाहराव्ह देव राजादिदेवो जिनभवनविधौ मुख्यतां यागतास्ते ॥ ४६ ॥ भावाच्यो भावभूपस्व
(२८) जनपरिवृतो भोजदेवोऽपि दाता जैने धर्मेऽनुरक्ताः श्रुतिगण सहिताः साल्हरत्नौ वदान्यो । अन्ये केऽपि सन्तः स्थितकमिह सदापालयन्त्यत्र वृद्धिं पुष्णन्तस्तेषु पार्श्वो विदधतुविपुलां ........
(२९) तिना महाश्रीः ॥ ४७ ॥ छ ६४ ॥ प्रशस्तिरियं लिखिता ठ. सोमेन उत्कीर्णा सूत्र : पालहाकेन
(૧) આદીશ્વર ભગવાનના મંદીરમાંના શિલાલેખ *
॥ ९० ॥ ॐ नमः श्रीसर्वज्ञाय || धीराः सत्वमुशंति यत्रिभुवने ( यन्नेति ) नेति श्रुतं । साहित्योपनिषषण्णमनसो यत्प्रातिभं मन्वते । सार्वज्ञं च यदामनंति मुनयस्तत्किंचिदत्यद्भुतं | ज्योति - तितविष्टपं वितनुतां च मुक्तिं च वः ॥ श्रीमद्गुर्जरचक्रवतिनगरमाप्तप्रतिष्ठोऽजनि । प्राग्वाटाडयरम्यवंश विलसन्मुक्तामणि
* પ. પૂર્ણચંદ્ નાહર સપાદિત જૈન લેખ સંગ્રહુ ભા. ૨ જો શિલાલેખ ૧૭૯૩ પૃ ૧૯૫ તથા બીજો લેખ ૧૭૯૪ જે અત્રે लेख नं. ७ तरी
.
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org