Book Title: Khambat no Prachin Jain Itihas
Author(s): Narmadashankar T Bhatt
Publisher: Atmanand Janma Shatabdi Smarak Trust

View full book text
Previous | Next

Page 258
________________ ખંભાતને પ્રાચીન જૈન ઇતિહાસ-પરિશિ. ર૦૩ विधौ दक्षो जिनश्रीस्कन्धवारकः ।। ३३ । नरवेषेग धर्मोऽयं धामा नामा स्वयं भुवि । मुतोत्तमो विनीतोऽ स्य जिनचिन्तामणिप्रभुः (२१; ॥ ३४ ॥ नाम्ना नभोपतिरिहाधिपमाननीयः साधुः सुभक्तः सुहृदः प्रसिद्धः । नोडेकितः साधुमदात्कदापि यो दानशोण्डः शुभसौ(शो)ण्डनामा ॥ ३५ ॥ धेहडोऽपि सुधर्मस्य साधुः सोमश्च सौम्यधीः । दानमण्डन सौभाग्य (२२) कः सतां मतः ॥३६॥ अजयदेव इह प्रकटो जने तदनु खेत हरिः कुशलो जयी । अनुजपूनहरिहरिविक्रमः सुजन नाम इहापि परिश्रुतः ॥ ३७ ।। सल्लक्षणो बापणनामधेयो देदो विदां श्रेयतरश्च साधुः । सना.... .... .... (२३) पुरेन्द्रो जिनपूजनोधतो रत्नोऽपि रत्नत्रयभावना रतः ॥ ३८ ॥ छाजुः सुधीः पण्डितमानमर्दनः साधुः सदा दानरतश्च जैनः । एते जिनाभ्यर्चनपात्रभक्ताः श्रीपार्श्वनाथस्य विलोक्य पूजां ॥ ३९ ॥ सम्भूय सर्वैविधि(२४) वत्सुभव्यपूजाविधानाय विवेकदक्षैः । श्रीधर्म वृद्धः प्रभवाय शश्वत्कीर्तिस्थितिः सुस्थितकं महद्भिः ॥ ४० ॥ वस्त्रखण्डतयाकुष्टुमुरूमांसीसटंकणा । चर्मरङ्गद्यसद् द्रव्य मालत्या वृषभंपति ॥ ४१ ॥ एको द्रम्मस्तथा............ (२५) मालती लघु वस्तुतः । गुडकम्बलतैलाद्यतगडादि वृक्षप्रति ॥ ४२ ॥ श्रीपार्श्वनाथचैत्येऽस्मिन् द्रमार्द्ध स्थितके कृतं । भव्यलोकस्य कामानां चिन्तामणिफलप्रदे ।। ४३ ॥ सं. १३५२ वर्षे श्रीविक्रमसमतीत वर्षेषु Jain Educationa International For Personal and Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 256 257 258 259 260 261 262 263 264 265 266 267 268