Book Title: Khambat no Prachin Jain Itihas
Author(s): Narmadashankar T Bhatt
Publisher: Atmanand Janma Shatabdi Smarak Trust
View full book text
________________
ખંભાતના પ્રાચીન જૈન ઇતિહાસ-પરિશિ
परिशिष्ट क
शिलालेखो
(१.)
ચિતારી બજારના શ્રી ચિન્તામણિ પાર્શ્વનાથ જિનાલય પ્રશસ્તિઃ ।
।। ६० ।। ॐ ॥
श्रेयः संततिधामकामितमनः कामद्रुमांभोधरः पार्श्वः प्रीतिपयोजिनी दिनपणिश्चितामणिः पातु वः । ज्योतिःपंक्तिरिवाब्जिनीप्रणयिनं पद्मोत्करोल्लासिनं संपत्तिर्न जहाति यच्चरणयोः सेवां सृजन्तं जनं ॥ १ ॥ श्रीसिद्धार्थन रेशवंशसरसीजन्माब्जिनीवल्लभः पायाद्वः परममभावभवनं श्रीवर्द्धमानप्रभुः । उत्पत्तिस्थितिसंहतिप्रकृतिवाग् यद्गीर्जगत्पावनी स्वर्वापीव महात्र तिप्रणयभूरासीद् रसोल्लासिनी ॥२॥
૧૯૯૩
आसीद्वासवृंद वंदितपदद्वंद्वः पदां संपदों तत्पट्टांबुधिचंद्रमा गणधरः श्रीमान सुधर्माभिधः । यस्यौदार्ययुता महष्टसुमना अद्यापि विद्यावती धत्ते संततिरुन्नतिं भगवतो वीरमभोगौरिव ॥ ३ ॥
1
बभूवुः क्रमतस्तत्र श्रीजगच्चंद्रमूरयः । यैस्तपाविरुदं लेभे वाणसिध्ध्यर्क १२८५ वत्सरे ॥ ४ ॥
क्रमेणास्मिन गणे हेमविमलाः मूरयोऽभवन् । तत्पट्टे मूरयो - भूवन्नानन्दविमलाभिधाः ॥ ५ ॥
साध्वाचारविधिपथः शिथिलतः सम्यक श्रियां धाम यैरुध्रे स्तनसिद्धिसायक सुधारोचिम्मिते १५८२ वत्सरे । जीमूतैरिव यैर्जगत्पुनरिदं तापं हरिद्भिर्भृशं सश्रीकं विदधे गवां शुचितमैः स्तोमै रसोल्लासिभिः || ६ |
पद्माश्रयैरलमलंक्रियते स्म तेषां प्रीणन्मनांसि जगतां कमलोद
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org
Page Navigation
1 ... 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268