Book Title: Khambat no Prachin Jain Itihas
Author(s): Narmadashankar T Bhatt
Publisher: Atmanand Janma Shatabdi Smarak Trust

View full book text
Previous | Next

Page 249
________________ ૧૯૪ ખંભાતના પ્રાચીન જૈન ઇતિહાસ-પરિશિષ્ઠે. येन । पट्टः प्रवाह इव निर्जर निर्झरिण्या शुद्धात्मभिर्विजयदानमुनीशहंसैः ॥ ७ ॥ तत्पट्ट पूर्वपर्व्वतपयोजिनी प्राणवल्लभमतिमाः । श्रीहीरविजयमूरिप्रभवः श्रीधाम शोभते ॥ ८ ॥ ये श्रीफतेपुरं प्राप्ताः श्रीअकब्वरशाहिना । आहूता वत्सरे नंदानशशिभृ १६३९ न्मिते ॥ ९ ॥ निजाशेषेषु देशेषु शाहिना तेन घोषितः । पाण्मासिको यदुक्त्योच्चैरमारिपटहः : पटुः ।। १० ।। स श्रीशाहः स्वकीयेषु मंडलेष्वखिलेष्वपि । मृतस्य जी जिआख्यं च करं यद्वचनैर्जौ ॥ ११ ॥ दुस्त्यजं तत्करं हित्वा तीर्थं शत्रुंजयाभिधं । जनसाद्य गिरा चक्रे क्ष्माशक्रेणाना पुनः ॥ १२ ॥ ऋषी [ष] श्रीमेघजी मुख्या लुंपाका मतमात्मनः । हित्वा यच्चरद्वंद्वं भेजुर्मृगा इवांबुजं ॥ १३ ॥ तत्पब्धमिव रम्यतमं सृजतः स्तोमैर्गवां सकल संतमसं हरंतः । कामोल्लसत्कुवलयप्रणया जयंति स्फूर्जत्कला विजय सेनमुनींद्र चंद्राः ॥ यत्प्रतापस्य माहात्म्यं वर्ण्यते किमतः परं । अस्वाश्चक्रिरे येन जीवंतोऽपि हि वादिनः ॥ १५ ॥ सुंदरादरमाहूतैः श्रीअकब्बरभूभुजा । द्राग् यैरलंकृतं लाभपुरं पद्ममिवालिभिः || १६ ॥ श्री अकब्बरभूपस्य सभासीमंतिनीहृदि । यत्कीर्तिमक्तिकीभूता वादिवृंदजयाब्धिजा ॥ १७ ॥ श्रीहीरविजयाद्दानमूरीणां शाहिना पुरा । अमारिमुख्यं यद्दत्तं यत्स्यात्तत्सकलं कृतं ।। १८ ।। अर्हतं परमेश्वरत्वकलितं संस्थाप्य विश्वोत्तम साक्षात शाहि Jain Educationa International For Personal and Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268