SearchBrowseAboutContactDonate
Page Preview
Page 249
Loading...
Download File
Download File
Page Text
________________ ૧૯૪ ખંભાતના પ્રાચીન જૈન ઇતિહાસ-પરિશિષ્ઠે. येन । पट्टः प्रवाह इव निर्जर निर्झरिण्या शुद्धात्मभिर्विजयदानमुनीशहंसैः ॥ ७ ॥ तत्पट्ट पूर्वपर्व्वतपयोजिनी प्राणवल्लभमतिमाः । श्रीहीरविजयमूरिप्रभवः श्रीधाम शोभते ॥ ८ ॥ ये श्रीफतेपुरं प्राप्ताः श्रीअकब्वरशाहिना । आहूता वत्सरे नंदानशशिभृ १६३९ न्मिते ॥ ९ ॥ निजाशेषेषु देशेषु शाहिना तेन घोषितः । पाण्मासिको यदुक्त्योच्चैरमारिपटहः : पटुः ।। १० ।। स श्रीशाहः स्वकीयेषु मंडलेष्वखिलेष्वपि । मृतस्य जी जिआख्यं च करं यद्वचनैर्जौ ॥ ११ ॥ दुस्त्यजं तत्करं हित्वा तीर्थं शत्रुंजयाभिधं । जनसाद्य गिरा चक्रे क्ष्माशक्रेणाना पुनः ॥ १२ ॥ ऋषी [ष] श्रीमेघजी मुख्या लुंपाका मतमात्मनः । हित्वा यच्चरद्वंद्वं भेजुर्मृगा इवांबुजं ॥ १३ ॥ तत्पब्धमिव रम्यतमं सृजतः स्तोमैर्गवां सकल संतमसं हरंतः । कामोल्लसत्कुवलयप्रणया जयंति स्फूर्जत्कला विजय सेनमुनींद्र चंद्राः ॥ यत्प्रतापस्य माहात्म्यं वर्ण्यते किमतः परं । अस्वाश्चक्रिरे येन जीवंतोऽपि हि वादिनः ॥ १५ ॥ सुंदरादरमाहूतैः श्रीअकब्बरभूभुजा । द्राग् यैरलंकृतं लाभपुरं पद्ममिवालिभिः || १६ ॥ श्री अकब्बरभूपस्य सभासीमंतिनीहृदि । यत्कीर्तिमक्तिकीभूता वादिवृंदजयाब्धिजा ॥ १७ ॥ श्रीहीरविजयाद्दानमूरीणां शाहिना पुरा । अमारिमुख्यं यद्दत्तं यत्स्यात्तत्सकलं कृतं ।। १८ ।। अर्हतं परमेश्वरत्वकलितं संस्थाप्य विश्वोत्तम साक्षात शाहि Jain Educationa International For Personal and Private Use Only www.jainelibrary.org
SR No.005349
Book TitleKhambat no Prachin Jain Itihas
Original Sutra AuthorN/A
AuthorNarmadashankar T Bhatt
PublisherAtmanand Janma Shatabdi Smarak Trust
Publication Year1940
Total Pages268
LanguageGujarati
ClassificationBook_Gujarati
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy