________________
ખંભાતને પ્રાચીન જૈન ઈતિહાસ-પરિશિપ્ટે. ૧૫ अकबरस्य सदसि स्तोमर्गवामुद्यतैः । यैः संमीलितलोचना विदधिरे प्रत्यक्षशूरैः श्रिया वादोन्मादभृतो द्विजातिपतयो भदा निशाटा इव ।। - सैरभी सौरभेयी च सौरभेयश्च सैरभः । न तव्या न च ग्राद्या बंदिनः केऽपि कर्हिचित् ॥ २० ॥
येषामेव विशेषोक्तिविलासः शाहिनामुना । ग्रीष्मतप्तभुवेवाब्दपयःपूरः प्रतिश्रुतः ॥ २१ ॥ युग्मम् ॥
जिला विमान् पुरः शाहे कैलास इव मूर्तिमान् । यैरुदीच्यां यशःस्तंभः स्वो निचख्ने सुधोज्ज्वलः ॥ २२ ॥ इतश्व
उच्चैरुच्छलिताभिरूमिततिभिर्वारांनिधेबंधुरे श्रीगंधारपुरे पुरंदरपुरमख्ये श्रिया सुंदरे । श्रीश्रीमालिकुले शशांकविमले पुण्यात्मनामग्रणीरासीदाल्हणसी परीक्षकमणिनित्यास्पदं संपदां ॥ २३ ॥ . आसीद्देल्हणसीति तस्य तनुजो जज्ञे धनस्तत्सुतस्तस्योदारमनाः सनामुहलसीसंज्ञोऽभवन्नंदनः । तस्याभूत् समराभिधश्च तनयस्तस्यापि पुत्रोऽर्जुनस्तस्यासीत्तनयो नयोजितमतिर्मीमाभिधानः सुधीः।२४।
लालूरित्यजनिष्ट तस्य गृहिणी पझेव पद्मापतेरिभ्योऽभूत्तनयोऽनयोश्च जसिआसंज्ञः सुपर्वप्रियः । पौलोमीसुरराजयोरिव जयः पित्रोमनः प्रीतिकृद विष्णोः सिंधुसुतेव तस्य जसमादेवीति भार्याऽभवत् ।। २५॥ __सद्धर्म सृजतोस्तयोः प्रतिदिनं पुत्रावभूतानुभावस्त्येको वजिआभिधः सदभियोऽन्यो राजिआह्वः सुधीः । पित्रोः प्रेमपरायणौ सुमनसां वृंदेषु वृंदारको शर्वाणीस्मरवैरिणोरिव महासेनैकदंताविमौ ॥ २६ ॥
आधस्य विमलादेवी देवोष सुभगाकृतिः । परस्य कमलादेवी कमलेव मनोहरा ॥ २७ ॥
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org