Book Title: Kasaya Pahuda Sutta
Author(s): Hiralal Jain
Publisher: Veer Shasan Sangh Calcutta

Previous | Next

Page 1020
________________ ९१२ कसाय पाहुड सुत्त (२१) एदेसि हाणाणं चदुसु कसाएसु सोलसण्हं पि । कं केण होइ अहियं द्विदि-अणुभागे पदेसग्गे ।।७४।। ( २२) माणे लदासमाणे उक्कस्सा वग्गणा जहण्णादो । हीणा च पदेसग्गे गुणेण णियमा अणतेण ॥७५॥ ( २३) णियमा लदासमादो दारुसमाणो अणंतशुणहीणो । सेसा कमेण हीणा गुणेण णियमा अणंतेण ॥७६॥ ( २४ ) णियमा लदासमादो अणुभागग्गेण वग्गणग्गेण । । सेसा कमेण अहिया गुणेण णियमा अणंतेण ॥७७॥ ( २५) संधीदो संधी पुण अहिया णियमा च होई अणुभागे । हीणा च पदेसम्म दो वि य णियमा विसेसेण ॥७८॥ (२६) सव्वावरणीयं पुण उक्करस होइ दारुअसमाणे । हेट्ठा देसावरणं सव्वावरणं च उवरिल्लं ॥७९॥ (२७) एसो कमो च माणे मायाए णियमसा दु लोभे वि । सव्वं च कोहकम्मं चदुसु हाणेसु बोद्धव्वं ।।८०॥ (२८) एदेसि हाणाणं कदमं ठाणं गदीए कदमिस्से । बद्धं च वज्झमाणं उपसंतं वा उदिण्णं वा ।।८।। (२९) सण्णीसु असण्णीसु य पज्जत्ते वा तहा अपज्जत्ते । सम्मत्ते मिच्छत्ते य मिस्सगे चेय बोद्धव्या ।।८२।। (३०) विरदीय अविरदीए विरदाविरदे तहा अणागारे । सागारे जोगम्हि य लेस्साए चेव बोद्धव्या ॥८३॥ (३१) कं ठाणं वेदंतो कस्स व हाणस्स बंधगो होइ । कं ठाणं वेदंतो अवंधगो कस्स हाणस्प्त ॥८४॥ (३२) असण्णी खलु बंधइ लदासमाणं च दारुयसमगं च । सण्णी चदुसु विभज्जो एवं सव्वत्थ कायव्वं (१६) ।।८५|| ९ वंजण-अत्थाहियारो (३३) कोहो य कोव रोसो य अक्खम संजलण-कलह वड्डी य । झंझा दोस विवादो दस कोहेयट्ठिया हॉति ॥८६॥ (३४) माण मद दप्प थंभो उक्कास पगास तधसमुक्कस्सो । अत्तुक्करिसो परिभव उस्सिद दसलक्खणो माणो ॥८७॥ (३५) माया य सादिजोगे णियदी विय वंचणा अणुज्जुगदा । गहणं मणुण्णमग्गण कक्क कुहक गृहणच्छण्णो ।।८८।

Loading...

Page Navigation
1 ... 1018 1019 1020 1021 1022 1023 1024 1025 1026 1027 1028 1029 1030 1031 1032 1033 1034 1035 1036 1037 1038 1039 1040 1041 1042 1043