Book Title: Kasaya Pahuda Sutta
Author(s): Hiralal Jain
Publisher: Veer Shasan Sangh Calcutta

Previous | Next

Page 1030
________________ २२२ कसाय पाहुड मुत्त (१४९) ३. एक्कम्मि द्विदिविसेसे सेसाणि ण जत्थ होंति सामण्णा । आवलिगा संखेज्जदिभागो तहिं तारिसो समयो ।।२०२॥ (१५०) ४. एदेण अंतरेण दु अपच्छिमाए दु पच्छिमे समए । भव-समयसेसगाणि तु णियमा तम्हि उत्तरपदाणि ॥२०३।। ९ मूलगाहा(१५१) किट्टीकदम्मि कम्मे द्विदि-अणुभागेसु केसु सेसाणि । कम्माणि पुव्यवद्धाणि वज्झमाणाणुदिण्णाणि ॥२०४॥ भासगाहा(१५२) १. किट्टीकदम्मि कम्मे णामा-गोदाणि वेदणीयं च । वस्सेसु असंखेज्जेसु सेसग्गा होंति संखेज्जा ॥२०५॥ (१५३) २. किट्टीकदम्मि कम्ये सादं सुहणाममुच्चगोदं च । बंधदि च सदसहस्से हिदिमणुभागेसुदुक्कस्सं ॥२०६॥ १० भूलगाहा(१५४) किट्टीकदम्मि कम्मे के बंधदि के व वेदयदि अंसे । संकामेदि च के के केसु असंकामगो होदि ॥२०७॥ 'भासगाहा(१५५) १. दससु च वस्सस्संतो वंधदि णियमा दु सेसमे असे । देसावरणीयाई जेसिं ओवणा अस्थि ।।२०८।। (१५६) २. चरिमो बादररागो णामा-गोदाणि वेदणीयं च । वस्सस्संतो बंधदि दिवसस्संतो य ज सेसं ॥२०९॥ . (१५७) ३. चरिमो य सुहमसगो णामा-गोदाणि वेदणीयं च । दिवस्संतो बंधदि भिण्णमुहत्तं तु जं सेसं ॥२१०॥ (१५८) ४. अध सुद-मदिआवरणे च अंतराइए च देसमावरणं । लद्धी यं वेदयदे सव्वावरणं अलद्धी य ॥२११॥ (१५९) ५. जसणाममुच्चगोदं वेदयदि णियमसा अणंतगुणं । गुणहीणमंतरायं से काले सेसगा भज्जा ॥२१२॥ ११मूलगाहा(१६०) किट्टीकदम्मि कम्मे के वीचारो दु मोहणीयस्स । सेसाणं कम्माणं तहेव के के दु वीचारा ॥२१३।।

Loading...

Page Navigation
1 ... 1028 1029 1030 1031 1032 1033 1034 1035 1036 1037 1038 1039 1040 1041 1042 1043