Book Title: Kasaya Pahuda Sutta
Author(s): Hiralal Jain
Publisher: Veer Shasan Sangh Calcutta

Previous | Next

Page 1038
________________ ६ विशिष्ट-समर्पण-सूत्र-सूची (जिनके आधार पर अधिकांश उच्चारणा-वृत्तिका निर्माण हुआ है । ) (१) पृ० २६, सू० ७२७८-एत्थ छ अणियोगद्दाराणि । किं कसाओ ? कस्ल कलाओ? केण कसाओ ? कम्हि कसाओ ? केवचिरं कसाओ ? कइविहो कसाओ? (२) पृ० ४१, सू० ११२-एवं सवाणियोगहाराणि अणुगंतव्वाणि । (३) पृ० ५०, सू० ३४-३५-मूलपयडिविहत्तीए इमाणि अट्ठ अणियोगहाराणि । तं जहा-सामित्तं कालो अंतरं णाणाजीवेहि भंगविचओ कालो अंतरं भागाभागो अप्पाबहुगे त्ति। एदेसु अणियोगद्दारेसु परूविदेसु मूलपयडिविहत्ती समत्ता होदि । (४) पृ० ५१, सू० ३७-३८-तदो उत्तरपयडिविहत्ती दुविहा-एगेगउत्तरपयडिविहत्ती चेव पयडिठ्ठाणउत्तरपयडिविहत्ती चेव। तत्थ एगेगउत्तरपडिविहत्तीए इमाणि अणियोगबाराणि । तं जहा-एगजीवेण सामित्तं कालो अंतरं जाणाजीचेहि भंगविचयाणुगमो परिमाणाणुगको खेत्ताणुगमो पोसणाणुगमो कालाणुगमो अंतराणुगमो लणियासो अप्पावहुए त्ति । एदेसु अणियोगदारेसु परूविदेस तदो एगेगउत्तरपयडिचिहत्ती समत्ता । - (५) पृ० ७९, सू. १२९. एवं सम्वाणि अणिओगद्दाराणि णेदव्याणि । १३०. पदणिखेचे वड्डीए च अणुमग्गिदाए लमत्ता पयडिविहत्ती। (६) पृ० ९१, सू० ५. पदाणि चेव उत्तरपयडिहिदिविहन्तीए काव्वाणि । (७) पृ० १४७, सू०२, एत्तो मूलपयडिअणुभागविहत्ती माणिदव्या । (८) पृ० १७७, सू० २. तत्थ मूलपयडिपदेसविहत्तीए गराए । (९) पृ० १९९, सू० ११०. एवं सेसाणं कम्माणं जेद्ध्वं । ११२. अंतरं जहण्णयं जाणिदूण णेदव्वं । ११३..णाणाजीवेहि भंगविचयो दुविहो जहणुकस्ससेदेहि । अट्ठपदं कादूण लव्धकम्माणं णेदव्वो । ११४. सव्वकस्माणं णाणाजीचेहि कालो कायव्वो। (१०) पृ० २११, सू० २९१. एत्तो भुजगारं पदणिक्खेच चड्डीओ च कायवाओ। (११) पृ० ३४८, सू० २९. पदेण अट्टपदेण मूलपयडिअणुभागसंकमो। ३०, तत्थ च तेवीसमणियोगद्दाराणि सण्णा जाव अप्पावहुए ति। ३१. सुजगारो पदशिक्खेवो वढि त्ति आणिचो। (१२) पृ० ३६१, सू० १५२. एवं सेलाणं कम्माणं णादूण णेदव्वं । (१३) पृ० ३६४. सू० १७३, एवं सेसाणं करमाणं । १७४. णवरि सस्सत्त-सम्मामिच्छत्ताणं संकामगा-पुव्वं ति भाणिव्वं ।। (१४) पृ० ४११, सू० ७७, सेसाणं कम्माणं जाणिऊण णेदव्वं । (१५) पृ० ४३२, सू० ३६५. एवं चदुसु गदी ओघेण साधेदूण णेदवो। (१६) पृ० ४३८, सू० ४४२ गदीसु च साहेयव्वं । (१७) पृ० ४४०, सू०४६६. जाणाजीचेहि कालो पदाणुमाणिय णेदव्यो । (२८) पृ० ४५६, सू० ६३२. साभित्ते अप्पायहुए च विहालिदे वट्ठी लमत्ता भवदि। (१९) पृ० ४६७, सू० ९. एदाणि वेवि पत्तेगं चउवीसमणिओगद्दारेहि मरिगऊण । १०. तदो पयडिट्ठाणउदीरणा कायव्वा । (२०) पृ० ४८२, सू० १०८. णाणाजीचेहि मंगविचयादि-अणियोगदाराणि अप्पा. बहुअवजाणि कायव्वाणि । ११४. पदणिक्खेव-वडीओ कादब्बाओ। (२१) पृ० ४९१, सू० १६३. एवमणुमाणिय सामित्तं णेदव्वं ।

Loading...

Page Navigation
1 ... 1036 1037 1038 1039 1040 1041 1042 1043