Book Title: Kappasuttam
Author(s): Walther Schubring
Publisher: Jivraj Chellabhai Doshi

View full book text
Previous | Next

Page 26
________________ कप्पसुतं. ४. चरस्थों उसओ - १. तओ अणुरघाइया पन्नत्ता, तंजहा-हत्थकम्मं करेमाणे, मेहुणं पडिसेवमाणे, राईभोयणं भुञ्जमाणे. २. तओ पारश्चिया पत्नत्ता, तंजहा-दुट्टे पारचिए, पमत्ते पारचिए, अन्नमन्नं करेमाणे पारचिए. ३. तओ अणवट्ठप्पा पन्नता, तंजहा-साहम्मियाणं तेन्नं करेमागे, अन्नधम्मियाणं तेन्नं करेमाणे, हत्थायालं दलमाणे, ४. तओ नो कप्पन्ति परावेत्तए, तंजहा-पण्डए कीवे वाइए. एवं मुण्डावेत्तए सिक्खावेत्तए उवट्ठावेत्तए संभुञ्जित्तए संवसित्तए. ५. तओ नो कप्पन्ति वाएत्तए, तंजहा-अविणीए विगईपडिबद्धे अविओसवियपाहुडे. ६. तओ कप्पन्ति वाएत्तए, तंजहा-विणीए नो विगईपडिबद्धे विओसवियपाहुडे. ७.तओदुस्सन्नप्पापन्नत्ता, तंजहा-दुढे मूढे वुग्गाहिए. ८. तओ सुस्सन्नप्पा पन्नत्ता,तंजहा-अदुढे अमूढे अबुग्गाहिए. ९. निग्गन्धिं च णं गिलायमाणिं माया वा भगिणी वा धूया वा पलिस्सएज्जा, तं च निग्गन्थे साइज्जेज्जा, मेहुणपडिसेवणपत्ते आवज्जइ चाउम्मासियं परिहारट्ठाणं अणुग्घाइयं.

Loading...

Page Navigation
1 ... 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58