________________
कप्पयुत्त ६. खिंसियवयणे फरुसवयणे गारस्थियवयणे, विओसवियं वा पुणो उदीरत्तए.
२. छ कप्परस पत्थारा पन्नता, तंजहा-पाणइवायस्स वायं वयमाणे, मुसावायस्स वायं वयमाणे, अदिन्नादाणस्स वायं वयमाणे, अविरइयावायं वयमाणे, अपुरिसवायं वयमाणे, दासवायं वयमाणे. इच्चेए कप्पस्स छप्पत्यारे पत्थरेत्ता सम्मं अप्पडिरेमाणे तट्ठाणपत्ते सिया.
३. निग्गन्थस्स य अहे पायंसि खाणए वा कण्टए वा हीरे वा परियावज्जेज्जा, तं च निग्गन्थे नो संचाएइ नीहरित्तए वा विसोहेत्तए वा, तं निग्गन्थी नीहरमाणी वा विसोहेमाणी वा नाइक्कमइ.
४. निग्गन्थस्स य अच्छिसि पाणे वा बीए वा रए वा परियावज्जेज्जा, तं च निग्गन्थे नो संचाएइ नीहरित्तए वा विसोहेत्तए वा, तं निग्गन्थी नीहरमाणी वा विसोहेमाणी वा नाइकमइ. ..
५. निग्गन्थीए य अहे पायंसि खाणूए वा कण्टए वा हीरे वा परियावज्जेज्जा, तं च निग्गन्थी नो संचाएइ नीहरित्तए वा विसोहेत्तए वा, तं निग्गन्थे नीहरमाणे वा विसोहेमाणे वा नाइकमइ.
६. निग्गन्थीए य अच्छिसि पाणे वा बीए वा रए वा परियावज्जेज्जा, तं च निग्गन्थी नो संचाएइ नीहरि