Book Title: Kappasuttam
Author(s): Walther Schubring
Publisher: Jivraj Chellabhai Doshi

View full book text
Previous | Next

Page 44
________________ कप्पयुत्त ६. खिंसियवयणे फरुसवयणे गारस्थियवयणे, विओसवियं वा पुणो उदीरत्तए. २. छ कप्परस पत्थारा पन्नता, तंजहा-पाणइवायस्स वायं वयमाणे, मुसावायस्स वायं वयमाणे, अदिन्नादाणस्स वायं वयमाणे, अविरइयावायं वयमाणे, अपुरिसवायं वयमाणे, दासवायं वयमाणे. इच्चेए कप्पस्स छप्पत्यारे पत्थरेत्ता सम्मं अप्पडिरेमाणे तट्ठाणपत्ते सिया. ३. निग्गन्थस्स य अहे पायंसि खाणए वा कण्टए वा हीरे वा परियावज्जेज्जा, तं च निग्गन्थे नो संचाएइ नीहरित्तए वा विसोहेत्तए वा, तं निग्गन्थी नीहरमाणी वा विसोहेमाणी वा नाइक्कमइ. ४. निग्गन्थस्स य अच्छिसि पाणे वा बीए वा रए वा परियावज्जेज्जा, तं च निग्गन्थे नो संचाएइ नीहरित्तए वा विसोहेत्तए वा, तं निग्गन्थी नीहरमाणी वा विसोहेमाणी वा नाइकमइ. .. ५. निग्गन्थीए य अहे पायंसि खाणूए वा कण्टए वा हीरे वा परियावज्जेज्जा, तं च निग्गन्थी नो संचाएइ नीहरित्तए वा विसोहेत्तए वा, तं निग्गन्थे नीहरमाणे वा विसोहेमाणे वा नाइकमइ. ६. निग्गन्थीए य अच्छिसि पाणे वा बीए वा रए वा परियावज्जेज्जा, तं च निग्गन्थी नो संचाएइ नीहरि

Loading...

Page Navigation
1 ... 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58