Book Title: Kappasuttam
Author(s): Walther Schubring
Publisher: Jivraj Chellabhai Doshi
View full book text
________________
पञ्चमो उसओ.
५. मिक्य अहिगरणं कडु तं अहिगरणं अविओइच्छेज्जा अन्नं गणे उवमंपज्जितागं विहरितए. कप तम्म पञ्च इन्दियाई छेयं कट्टु-परिणिवविय २ तामेव गणं पडिनिज्जाएयवे मिया, जहा वा तस्स गणस्म पत्तियं सिया.
३१
६. भिक्खू य उग्गयवित्तीए अणत्थमियसंकपे संथडिय निविइगिच्छे अमणं वा ४ पडिग्गाहेता आहास्माहारेमाणे अह पच्छा जाणेज्जा - अगुग्गए सूरिए अ धमिए वा, से जंच मुहे जं च पाणिसि जं च पडिग्गहे तं विगमाणे विमोहेमाणे नाइकमइ; तं अप्पणा मुमाणे अन्नेसिं वा अणुष्पदेमाणे आवज्जइ चाउ म्मामियं परिहारद्वाणं अणुग्वाइयं.
७. भिक्खू य उग्गयवित्तीय अणत्थमिय संकप्पे नेथडिए विगच्छाममावने असणं वा ४ पडिग्गाहेना आहारमाहारेमाणे अह पच्छा जाणेज्जा - अणुग्गण सूरए अत्यमिवा. ने जंच मुहे जं च पाणिमि जं Edisonifafaमाणे विसोहेमाणे नाइकमहः तं वा मुञ्जमा अनेसं वा अणुपदेमाणे आवज्जइ नाउम्मानिये परिहारहाणे अगुरधाइयं. ८. भिक्य उयवितीए अगत्यमियम असंघडिय निधिमिच्छे अम वा ४ पडिग्गाहेता आहार

Page Navigation
1 ... 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58