Book Title: Kappasuttam
Author(s): Walther Schubring
Publisher: Jivraj Chellabhai Doshi

View full book text
Previous | Next

Page 38
________________ ३२ . कप्पमुत्तं ५. माहारेमाणे अह पच्छा जाणेज्जा-अणुग्गए सूरिए अत्थमिए वा, से जं च मुहे जं च पाणिंसि जं च पडिग्गहे तं विगिञ्चमाणे विसोहेमाणे नाइक्कमइ; तं अप्पणा भुञ्जमाणे अन्नेसिं वा अणुप्पदेमाणे आवज्जइ चाउम्मासियं परिहारट्ठाणं अणुग्घाइयं. . ९. भिखू य उगायवित्तीए अगस्थमियसंकप्पे असंथडिए विइगिच्छासमाक्ने असणं वा ४ पडिग्गाहेत्ता आहारमाहारेमाणे अह पच्छा जाणेज्जा-अगुग्गए सूरिए अस्थमिए वा, से जं च मुहे जं च पाणिंसि जं च पडिग्गहे तं विगिञ्चमाणे विसोहेमाणे नाइकमइ; तं अप्पणा भुञ्जमाणे अन्नसिं वा अगुप्पदेमाणे आवज्जइ चाउम्मासियं परिहारट्ठाणं अणुग्घाइयं. १०. इह खलु निग्गन्थस्स वा निग्गन्थीए वा राओ वा वियाले वा सपाणे सभोयणे उग्गाले आगच्छेज्जातं विगिश्चमाणे विसोहेमाणे नाइक्कमइ; तं उग्गिलित्ता पच्चोगिलमाणे राइभोयणपडिसेवणपत्ते आवज्जइ चाउम्मासियं परिहारट्ठाणं अणुग्घाइयं. ११. निग्गन्थस्स य गाहावइकुलं पिण्डायपडियाए अगुप्पविट्ठस्स अन्तो पडिग्गहंसि पाणे वा बीए वा रए वा परियावज्जेज्जा तं च संचाएइ विगिञ्चित्तए वा विसोहेत्तए वा, तओ संजयामेव भुओज्ज वा पिएज्ज वा; तं च नो संचाएइ विगिञ्चित्तए वा विप्लोहेत्तए वा,

Loading...

Page Navigation
1 ... 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58