________________
कप्पसुतं. ४.
चरस्थों उसओ
-
१. तओ अणुरघाइया पन्नत्ता, तंजहा-हत्थकम्मं करेमाणे, मेहुणं पडिसेवमाणे, राईभोयणं भुञ्जमाणे.
२. तओ पारश्चिया पत्नत्ता, तंजहा-दुट्टे पारचिए, पमत्ते पारचिए, अन्नमन्नं करेमाणे पारचिए.
३. तओ अणवट्ठप्पा पन्नता, तंजहा-साहम्मियाणं तेन्नं करेमागे, अन्नधम्मियाणं तेन्नं करेमाणे, हत्थायालं दलमाणे,
४. तओ नो कप्पन्ति परावेत्तए, तंजहा-पण्डए कीवे वाइए. एवं मुण्डावेत्तए सिक्खावेत्तए उवट्ठावेत्तए संभुञ्जित्तए संवसित्तए.
५. तओ नो कप्पन्ति वाएत्तए, तंजहा-अविणीए विगईपडिबद्धे अविओसवियपाहुडे.
६. तओ कप्पन्ति वाएत्तए, तंजहा-विणीए नो विगईपडिबद्धे विओसवियपाहुडे. ७.तओदुस्सन्नप्पापन्नत्ता, तंजहा-दुढे मूढे वुग्गाहिए. ८. तओ सुस्सन्नप्पा पन्नत्ता,तंजहा-अदुढे अमूढे अबुग्गाहिए.
९. निग्गन्धिं च णं गिलायमाणिं माया वा भगिणी वा धूया वा पलिस्सएज्जा, तं च निग्गन्थे साइज्जेज्जा, मेहुणपडिसेवणपत्ते आवज्जइ चाउम्मासियं परिहारट्ठाणं अणुग्घाइयं.