________________
उत्थो उद्देसओ.
ज्यायं उद्दिसावेत, नो से कपइ अगापुच्छित्ता आपरियं वा जाव गणावच्छेइयं वा अनं आयरियउचज्झायं उद्दिसावेत्तरः कप्पर से आधुच्छित्ता आयरिय वा जाव गगावच्छेयं वा अनं आयरियउवज्झायं उहिसावेत. ते य से विरन्ति एवं से कपइ अत्रं आपरियउवज्झाणं उद्दिसावेत; ते य से नो विपरन्ति. एवं से नो कृप्पइ अनं आयरियउवज्झायं उद्दिसावे तर. नो से कम्पइ तेसिं कारण अदीवेत्ता अन्नं आयरियउवज्झायं उद्दिसावेत्तए, कप्पइ से तेसिं कारणं दावेत अन्नं आयरिउवज्झायं उद्दिसावेत्तए.
२३. आयरियउवज्झाए य इच्छेज्जा अन्नं आयरियउवज्झायं उद्दिसावेत्तए, नो से कप्पइ अणापुच्छित्ता आयरियं वा जाव गणावच्छेइयं वा अन्नं आयरियउवज्झायं उद्दिसावेत्तए; कम्पइ से आपुच्छित्ता आयरियं वा जाव गणावच्छेइयं वा अन्नं आयरियउवज्झायं उदिसावेत. ते य से वियरन्ति, एवं से कप्पइ अन्नं आयरियउवज्झायं उद्दिसावेत्तए, ते य से नो वियरन्ति, एवं से नो कप अन्नं आयरिउवज्झायं उद्दिसावेनए. नो से कप तेतिं कारणं अदीवेत्ता अन्नं आयरियअशा उद्दिसावेत, कपइ से तेसिं कारणं दीवेत्ता अन्नं आयरियउवज्झायं उद्दिसावेत्तए.
२४. भिक्खू य राओ वा विद्याले वा आहब वीसुम्भे