Book Title: Jyotirvignan Shabda Kosh
Author(s): Surkant Jha
Publisher: Chaukhambha Krishnadas Academy

View full book text
Previous | Next

Page 602
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ५९० m २५६ ६१ अकारादिशब्दाः सितदीप्ति सितद्युति सितपक्ष सितपङ्कजचिह्न सितभास् सितरञ्जन सितरथ सितरश्मि सितरुच् सितरुचि सितरूप सितवृष्णि सितसिन्धु सितसौरि सितहय सिता १९१ २२९ ज्योतिर्विज्ञानशब्दकोषः पृष्ठाङ्काः | अकारादिशब्दाः पृष्ठाङ्काः २६२, ३९ | सिद्धसिन्धु २२९ ३९ | सिद्धसेन २३३ १३, २१५ | सिद्धा १४४, ८० २१७ | सिद्धान्त=(राद्धांत:) २११ ३९ | सिद्धान्तज्ञ | सिद्धापगा २२९ | सिद्धार्थ | सिद्धार्थन् १७ सिद्धाश १२८ ४० | सिद्धि ९, १०, ७६ | सिद्धिविनायकव्रत 'सिद्ध्यतः' सिद्ध्यति १९१ |सिद्ध्यन्ति ४० | सिद्धयेत् १९१ २०३ सिद्धयेताम् १९१ २२८ | सिद्धयेयुः सिध्य सिध्रकावण १९८ सिन २२४ सिनावाली ३, २३१ ४६ | सिन्दूर (रक्तवर्णचूर्णविशेष:) ५६ सिन्दतिलका २०५ २ | सिन्दूरवल्लभ २३२ १४, २७० | सिन्धु ४२, २१८, २५४ १४ | सिन्धुज ३९, ४७ २४६ सिन्धुजनि २०३ सिन्धुजन्मन् ६, १०, १४ | सिन्धुजा (लक्ष्मी:), ८२ सिन्धुडा २१० ८२ | सिन्धुतनय सिताङ्ग १९१ सितान्त सितान्यपक्ष सितांशु सितांशुसूनु (बुधः), सिताशुतनुभू सितासित सितासया सितेतर सितेतरपक्ष सितोदर सितोपला ४० सिद्धद्वितय सिद्धयुग For Private and Personal Use Only

Loading...

Page Navigation
1 ... 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628