Book Title: Jyotirvignan Shabda Kosh
Author(s): Surkant Jha
Publisher: Chaukhambha Krishnadas Academy

View full book text
Previous | Next

Page 625
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ज्योतिर्विज्ञानशब्दकोषस्थ संक्षिप्तशब्दानां स्पष्टीकरणम् अ०-अकर्मकः । | जै० प०-जैमिनीयपद्यामृतम् । अ०पु०-अग्निपुराण । जै०सू०-जैमिनीसूत्रम् । अ०पु०-अन्यपुरुष । ज्यो० भ०-ज्योतिर्विदाभरणम् । अज० लिं०-अजहल्लिङ्गः । ज्यो०स्त०-ज्योतिस्तत्त्वम् । अम०-अमरः सिंहः । ध०शा०इ०-धर्मशास्त्र का इतिहास । अ०-अव्ययः अलिङ्गरं वा । त्रि०—त्रिलिङ्गः। अ०सा०वि०-अभिनव सामुद्र विज्ञान । दे०भा०–देवीभागवतम् । आत्म०-आत्मनेपदी। द्वि०-द्विकर्मकः । आ०भ०–आर्यभटीयम्। न०-नपुंसकलिङ्गः। इ०-इति । न०वि०-नक्षत्रविज्ञान । उ० प्र०-उडुदायप्रदीप: (लघुपाराशरी)। | न०ज०-नरपतिजयचर्या । उ०पु०-उत्तम पुरुषः। | नी०कं०-नीलकण्ठी। उ०भा०-उदयभास्करः । प०क०-पद्धतिकल्पबल्ली। उ०प०-उभयपदी। प०प०-परस्मैपदी। क०कु०--करणकुतूहलम् । पुं०-पुंल्लिङ्गः । क०प्र०-करणप्रकाश । पुं०द्वि०-पुंलिङ्गद्विवचनम् । क०-कश्यपः। पुं०ब०-पुंलिङ्गबहुवचनम् । के०-केतकीग्रहगणितम् । पुं०न०-पुनपुंसकलिङ्गः । के०-केशवः । पुं०स्त्री-पुंस्त्रीलिङ्गः। ग०-गर्गः । प्र०पु०-प्रथमपुरुषः । गा०-गार्गिः। प्र०मा०-प्रश्नमार्गः। गि०ध०-गिरिधरः । फ०दीo-फलदीपिका। ग्रं० अं०-ग्रन्थान्तरम्। बी०१०-बीजगणितम् । ग्र०ला०-ग्रहलाघवम् । बृ०जा०-बृहज्जातकम् । जा०अ०-जातकालंकार । बृ०ज्यौ०-बृहज्ज्यौतिसारम् । जा०प०-जातकपद्धतिः । बृ०दै०२०-बृहदैवज्ञरंजन। जा० पा०-जातकपारिजातम् । बृ०पा०–बृहत्पाराशरी। जा०भ०-जातकाभरणम् । बृ०सं०-बृहत्संहिता। For Private and Personal Use Only

Loading...

Page Navigation
1 ... 623 624 625 626 627 628