Book Title: Jinduttasuri Charitram Purvarddha Author(s): Chhaganmalji Seth Publisher: Chhaganmalji Seth View full book textPage 4
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ॥ ॐ अर्हनमः॥ श्रीजिनदत्तसूरिचरितप्रस्तावना ॥ ॥जयति विनिर्जितरागः सर्वज्ञः त्रिदशनाथकृतपूजः । सद्भूतवस्तु वादी, शिवगतिनाथोमहावीरः ॥१॥ सिद्धये वर्द्धमानस्तात्ताम्रायन्नखमंडली, । प्रत्यूहशलभप्रोषे दीप्रदीपांकुरायते ॥ २॥ सर्वारिष्टप्रणाशाय, सर्वाभीष्टार्थदायिने । सर्वलब्धिनिधानाय, श्रीगौतमस्वामिने नमः ॥ ३ ॥ श्रीमद्वीरजिनास्यपद्मदतो निर्गम्यते गौतम, गंगावर्त्तनमेत्यया प्रविभवे मिथ्यात्ववैताढ्यकं, । उत्पत्तिस्थितिसंहतित्रिपथगा ज्ञानांबुधावृद्धिगा,। सा मे कर्ममलं हरख विकलं-श्रीद्वादशांगी नदीः॥४॥ कृपाचंद्रसूरि नौमि, गछखरतरान्वितं, । स्याद्वादविधिविद्वांसं श्रद्धालुजनसेवितम् ॥ ५ ॥ जयतिश्रीमदानंदमुनिः मौनव्रतसमायुक्तः। मुनिगणवृषभसमं स बुधरत्नः गुणगणखनिः ॥६॥ तत्प्रसादमाधाय, किंचित्संयोजितं मयका, तेन लभन्तु लोकाः, सद्घोधिरत्नाः चिराच्छिवम् ॥ ७॥ चित्रचरित्रं गुरूणां ॥ शृण्वन्तु भो भव्या सादरा संतः प्रदत्तैकावधानाः॥अचिरान्मौख्यं प्रपद्यतु॥८॥ __ अहो सज्जनो सावधान होकर सुणो, एकावतारी जैनसंघ याने जैन कोमके उत्पादक स्तंभभूत श्री वीरशासनमे श्री उद्योतनसूरिजीके हाथसें जो गच्छस्थापन किये गये उनोंके परम पूजनीक चोरासीगच्छोंको अलंकृत करनेवाले, प्रायें करके समस्त जैन प्रजाओंकी वृद्धि करनेवाले, For Private And Personal Use OnlyPage Navigation
1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 ... 431