Book Title: Jin Pooja Sangraha
Author(s): Ramchandra Gani
Publisher: Rushi Nankchand
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
१९४
www.kobatirth.org
॥ पां०ज्ञा०पू० ॥
Acharya Shri Kailassagarsuri Gyanmandir
For Private And Personal Use Only
(9)
संख ॥ संखकाल धारण उक्तिष्ठ अचोए हनिक
खरे न० श्री० ॥ ४॥
॥ इलोक युग्मम् ॥ लोकेवग्रहईहनंपुनरपायोधारणेत्यंचतु । दैः क्लृप्तमवग्रहोप्युनयथाथो व्यंजनातोर्धतः॥त्व ङासारसनाश्रवोजिरथसा वेदोन्मिताव्यं जना षोढार्थोपिमनोक्तियुक्तरसनात्वग्घ्राणकर्णैः स्फु टम् ॥ १ ॥ षोढेहापितथेन्द्रियैश्वमनसापायो पिषधातथा । षधैखलुधारणा पिचमति ज्ञानंकिलेत्यंचयत् ॥ अष्टाविंशतिधामतं नव पढ़ेगंधादिभिः पूजन | द्रव्यैरष्टजिरर्चयाम तदहंजक्त्याशिवायामलम् ॥ २ ॥
1
श्रीमति ज्ञानाय जलं १ चंदने २ पुष्पं ३ धूपं ४ दीपं ५ प्रकृतं ६ नैवेदनं ७ फलं ८ यजामहेस्वाहा ॥ इतिमतिज्ञानपूजा १ ॥ ॥ दोहा ॥ सर्वद्रव्यगुणपर्यय । प्रकट करणदिनकार अगम अपार अनंतश्रुत । गुणगणरयणा धार ॥ १ ॥ अभिलापेंप्लावित अथ । ग्र हण हेतु चिदनूप ॥ समकित मिथ्यातकरी वोधावोधसरूप ॥ २ ॥

Page Navigation
1 ... 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212