Book Title: Jambudwip Pragnaptisutram Part 02
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
१४
जम्बूद्वीपप्रज्ञप्तिसूत्रे म्भाः-वैड्यमया:-चैडूर्यरत्नमयाः, फलकानि 'पाट' इति भाषा प्रसिद्धानि मुवर्णरूप्यमयानि, सन्धयः फलकाणां सन्धानानि वज्रमयाः वज्ररत्नमयाः, सूचयः-फलकद्वय सम्बन्धकारकाः पादुकास्थानीयाः लोहिताक्षमय्यः लोहितरत्नमय्यः अवलम्वनानि नानामणिमयानि अनेकविधमणिमयानि, एवम् अवलम्बनवाहाः अवलम्वनभित्तयोऽपि 'तेसिणं' तेपां खलु 'तिसो. वाणपडिरूवगाणं' त्रिसोपानप्रतिरूपकाणां 'पुरओ' पुरत:-अग्रे 'पत्तेयं२' प्रत्येकम् २ एककस्य त्रिसोपानप्रतिरूपकस्याग्रे 'तोरणा पण्णत्ता' तोरणाः प्रज्ञप्ता:, 'तेणं तोरणा ते खलु तोरणाः कीदृशाः ? इत्याह-'णाणामणिमया' नानामणिमयाः अनेकविधमणिमयाः, इत्यादि तोरणवर्णनमत्रैव सप्तमसूत्रे जम्बूद्वीपस्य विजयद्वारवर्णनव्याख्यायां द्रष्टव्यम् । ___ 'तस्स णं पउमदहस्स बहुमज्झदेसभाए' तस्य खलु पद्महूदस्य बहुमध्यदेशभागे अत्यन्तमध्यभागे 'एत्थ' अत्र अस्मिन् प्रदेशे 'महं' महत्-बृहत् 'एगे पउमे' एक पदम-कमलं पण्गत्ते' प्रज्ञप्तम् , तस्य यन्महत्त्वमुक्तं तत् स्पष्टी करोति 'जोयणं' योजनं-योजमपरिमितम् 'आयामविखंभेणं' आयामविष्कम्भेण दर्ग्यविस्ताराभ्याम् 'अद्ध जोयणं' अर्द्धयोजन योजन से ऊपर की ओर उठे हुए प्रदेश हैं वे वज्रमय है, इन के प्रतिष्ठान-मूल पादरिष्ट रत्नमय है स्तम्भ वैडूर्यरत्नमय हैं फलक-पटिये-इनके सुवर्णमय और रूप्यमय हैं अर्थात् गंगाजमूनी हैं संधी इनकी वज्रमय है सूचियां इनकी लोहिताक्षरत्नमय है इनके अवलम्बन और अवलम्बनवाहा-अवलम्बनभित्तियां अनेक प्रकार के मणियों की बनी हुई हैं। (तेसि णं तिसोवाण प०) प्रत्येक सोपानत्रयके (पुरओ पत्तेयं २ तोरणा पण्णत्ता) आगे तोरण कहे गये है'
(तेणं तोरणा जाणामणिमया तस्सणं पउमद्दहस्त बहुमज्झदेसभाए एत्थ महं एगे पउमे पण्णते) ये तोरण अनेकमणियां के बने हुए हैं इस पद्म द्रह के ठीक बीच में एक विशाल पम कहा गया है (जोयणं आयामविक्खभेणं अद्ध जोयणं बाहल्लेणं, दस जोयणाई उव्वेहेंणं दोकोसे ऊसिए जलंએના સુવર્ણમય અને રૂખ્યમય છે–અર્થાત્ ગંગાજમની છે. એની સંધી વજમય છે. સૂચિઓ લેહિતાક્ષ રત્નમય છે. એના અવલંબન અને એની અવલંબન વાહાએ અવલંબન लितिया मन: प्रा२ना माणुमाथा लिमित छ. 'तेसिणं तिसोवाणप० ४२४ सोपानत्रयी 'पुरओ पत्तेय २ तोरणा पण्णत्ता' मा ते.रो। 2. ( तोरणानुन माही सक्षम सत्रमा मुदीपना विस्याना वनमा ४२वाभा माल छे.) 'तेणं तोरणा णाणा मणिमया तस्स णं पउमद्दहस्त बहुमज्झदेसभाए एत्थ महं एो पउमे पण्णत्ते' से तारण भने भा माथी निमित छे से पानी 18 वये ४ विशण ५. 'जोयणं आयामविक्खंभेण, अद्धजोयण बाहल्लेणं, दस जोयणाई उव्वेहेणं, दो कोसे ऊसिए जलंताओ साइरेगाई दस जोयणाई
'इन तोरणों का वर्णन यहीं पर सप्तम सूत्र में जंबूद्वीप के विजय द्वार के वर्णन में किया गया है।