Book Title: Jain_Satyaprakash 1954 03
Author(s): Jaindharm Satyaprakash Samiti - Ahmedabad
Publisher: Jaindharm Satyaprakash Samiti Ahmedabad

View full book text
Previous | Next

Page 7
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir -जयन-विहार. यस्तुंगशृंगमुद्दाम.... व्रतस्य तस्य श्रीसुव्रतस्य भृगुकच्छविशेषकस्य । उत्तुंगशंगशतविस्मितदेवदैत्यं चैत्यं चकार हरहाससहोदरं यः ॥७९॥ जयं... यः कुमारविहाराख्ये चैत्ये श्रीपत्तनस्थिते । प्रतिमां कारयामास राजती नाभिजन्मनः ॥८१ ॥ यस्याजन्म परांगनापरिहति.... . ""यैकपरमं] सत्यत्रते सौष्ठवं किं चान्यत्कथयामि यस्य परमा वीरेषु रेखाभवत् ॥ ८२ ॥ ..."भृते निभृतमम्बरे समरतूरनादाकुलैर्यः ''सुधयान्यभिहितानि नाकर्णयन् ॥८३॥ एकांगवीरतिलकेन कृपाणखेल] ___ संपर्कपाठितभुजद्वितयेन येन । युद्धेषु भूमि........ ......."समवेक्ष्य यस्य शौंडीरकुंजरमहेभतुरंगभीष्मं । उत्थाय पूत्कृतरवेण पलायमानाः शुद्धांतमादधति भूमिभुजः सलज्जें ... पस्पृहं प्रसभप्रमृष्टदुष्टावरोधघुसृणाय चिराय यस्मै द्विपपतिरदनाग्रक्षोदजातव्रणालीमयलिपि- रनुवप्रं भाव ।। ८७॥ नतनृपतिमंडलीमुकुटकांतिकम्रक्रमान् विरोधिवसुधाभुजो युधि विस्मयनिधिक्रमान् । गजैर्यदुपदाकृतैः क......... अनन्यविक्रमनिधेः किं तस्य लोकोत्तरं __ शश्वद्वीरमतल्लिकास्तुतभुजस्तंभस्य वीरव्रतं । देशो येन स जगतः प्रति मुहुः क्षुण्गक्षितीश....... वनामाकं पुरं येन लाटदेशे निवेशितं . ॥९.०॥ अवंतिषु कृतास्पदं ०टकुंजराग्रेसर- ...... [१४] [१५] For Private And Personal Use Only

Loading...

Page Navigation
1 ... 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28