________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
-जयन-विहार. यस्तुंगशृंगमुद्दाम....
व्रतस्य तस्य श्रीसुव्रतस्य भृगुकच्छविशेषकस्य । उत्तुंगशंगशतविस्मितदेवदैत्यं
चैत्यं चकार हरहाससहोदरं यः ॥७९॥ जयं... यः कुमारविहाराख्ये चैत्ये श्रीपत्तनस्थिते । प्रतिमां कारयामास राजती नाभिजन्मनः ॥८१ ॥ यस्याजन्म परांगनापरिहति.... .
""यैकपरमं] सत्यत्रते सौष्ठवं किं चान्यत्कथयामि यस्य परमा वीरेषु रेखाभवत् ॥ ८२ ॥ ..."भृते निभृतमम्बरे समरतूरनादाकुलैर्यः ''सुधयान्यभिहितानि नाकर्णयन् ॥८३॥ एकांगवीरतिलकेन कृपाणखेल]
___ संपर्कपाठितभुजद्वितयेन येन । युद्धेषु भूमि........
......."समवेक्ष्य यस्य शौंडीरकुंजरमहेभतुरंगभीष्मं । उत्थाय पूत्कृतरवेण पलायमानाः
शुद्धांतमादधति भूमिभुजः सलज्जें ... पस्पृहं प्रसभप्रमृष्टदुष्टावरोधघुसृणाय चिराय यस्मै द्विपपतिरदनाग्रक्षोदजातव्रणालीमयलिपि- रनुवप्रं भाव
।। ८७॥ नतनृपतिमंडलीमुकुटकांतिकम्रक्रमान्
विरोधिवसुधाभुजो युधि विस्मयनिधिक्रमान् । गजैर्यदुपदाकृतैः क......... अनन्यविक्रमनिधेः किं तस्य लोकोत्तरं __ शश्वद्वीरमतल्लिकास्तुतभुजस्तंभस्य वीरव्रतं । देशो येन स जगतः प्रति मुहुः क्षुण्गक्षितीश....... वनामाकं पुरं येन लाटदेशे निवेशितं . ॥९.०॥ अवंतिषु कृतास्पदं ०टकुंजराग्रेसर- ......
[१४]
[१५]
For Private And Personal Use Only