Book Title: Jain_Satyaprakash 1954 03 Author(s): Jaindharm Satyaprakash Samiti - Ahmedabad Publisher: Jaindharm Satyaprakash Samiti Ahmedabad View full book textPage 6
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ॥ ७०॥ શ્રી, જૈન સત્ય પ્રકાશ [१६:१५ પ્રસ્તાવનામાં અમે આપે છે. કેકણના મલ્લિકાર્જુન પર વિજય મેળવવામાં દંડનાયક અંબડે (મંત્રી વાગભટના બંધુએ) જે પરાક્રમ દર્શાવ્યું હતું, તે તથા બીજા પણ અનેક ઉલ્લેખ આમાં છે–એનું સમર્થન બીજાં પ્રમાણ દ્વારા ઐતિહાસિક અનુસંધાનમાં કરી શકાશે. હાલ અહીં મૂળ શિલાલેખની નો પંક્તિના નંબર સાથે લોકના રૂપમાં વ્યવસ્થિત કરીને, ગુજરાતી અનુવાદ સાથે દર્શાવું છું. कुमारपालभूपाल-समकालीन शिलालेख उदयनविहार प्रशस्ति __[श्लोक ७० थी १०४] [१] रिपौ शक्तिः प्रभौ भक्तिस्त्यागे रागो नये न(ल)यः । इदं चतुष्टयं यस्मिन्नाशैशवमखंडितं तं मल्लिकार्जुनमनर्थ्यपराक्रमांक.... [२] ....."वीं नृपतेः प्रतापः यद्विक्रमस्मरणसंभृतसाध्वसोत्थ व्याकंपतांडवचलाचलपाणयस्ते । अद्यापि भुंगिविमुखां दयितास्तने....... ..."पोन्मेषो जितहुतभुजो जामदग्न्यस्य तस्य । स्थानं येनाद्भुतशतकृता झुंदता कंदबंधाद् राजन्यानां परिभवभृतां कः कृतो नोपकारः [४] ..."द्धी विजनोद्यतस्य यस्यान्वहं विहृतमुन्मदवल्लभेन ॥ ७४॥ समरंगभुवां शरपाणिभिः किमपि तांडवमादधतं मुहुः। यमभिवीक्ष्य... [५] . ""जयी कुंकणेशोक्षिपद बाणालीमिह तेन तस्य निशितैर्द्धन क्षुरप्रैः शिरः । राजांतःपुरमत्र वह्निमविशत्पद्विपोत्रापतद् य "भयानुजर्जरगिरः पुलकावलीढाः । अद्यापि लाटसुदृशः पुरचत्वरेषु गायति शौर्यनयवैनयिकानि यस्य ॥७७ ॥ For Private And Personal Use OnlyPage Navigation
1 ... 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28