Book Title: Jain Sahityakash Ke Aalokit Nakshatra Prachin Jainacharya
Author(s): Sagarmal Jain
Publisher: Prachya Vidyapith
View full book text
________________
तुलनीय- पञ्चयअणुव्वयाई, तिण्णेवगुणव्वयाइंभणियाई। • सिक्खावयाणि एत्तो, चत्तारि जिणोवइट्ठाणि॥112॥
थूलयरं पाणिवहं, मूसावायं अदत्तदाणंच। परजुवईण निवित्ती, संतोसवयं चपञ्चमयं॥113।। दिसिविदिसाणयनियमो, अणत्थदण्डस्थवज्जणंचेव। उवभोगपरिमाणं, तिण्णेवगुणव्वया ऐए॥114।। सामाइयंच उववासपोसहोअतिहिसंविभागोय। अन्तेसमाहिमरणं, सिक्खासुवयाइँचत्तारि॥115॥
- पउमचरियं उद्देशक 14 13. पंचेवणुव्वयाइं गुणव्वयाइं हवंति तह तिण्णि।
सिक्खावय चत्तारियसंजमचरणंचसायारं। थूले तसकायवहे थूले मोसे अदत्तथूलेय। परिहरोपरमहिला परिग्गहारंभपरिमाणं॥ दिसिविदिसिमाणं पढमंअणत्थदंडस्स वज्जणं विदियं। .. भोगोपभोगपरिमाण इयमेवगुणव्वया तिण्णि॥ सामाइयं चपढमं विदियंचतहेवपोसहंभणियं। तइयं च अतिहिपुज्जंचउत्थसल्लेहणाअंते॥
- चरित्तपाहुड, गाथा 23-26 14. दशप्रकाराभवनाधिपानांते व्यन्तरास्त्वष्टविघाभवन्ति। ज्योतिर्गणाश्चापिदशार्धभेदा द्विषट्प्रकाराः खलु कल्पवासाः॥
___ - वरांगचरित- 9/2, 15. सौधर्मकल्पः प्रथमोपदिष्ट ऐशानकल्पश्चपुनर्द्वितीयः।
सनत्कुमारोद्युतिमांस्तुतीयोमाहेन्द्रकल्पश्च चतुर्थ उक्तः॥ ब्राह्म्यं पुनः पञ्चममाहुरार्यास्ते लान्तवंषष्ठमुदाहरन्ति। ससप्तमः शुक्र इति प्ररूढः कल्पसहस्त्रार इतोऽष्टमस्तु॥ यमानतं तन्नवमं वदन्ति स प्राणतो यो दशमस्तु वर्ण्यः। एकादशंत्वारणमामनन्ति तमारणं द्वादशमच्युतान्तम्॥
- वरांगचरित, 9/7-8-9

Page Navigation
1 ... 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228