SearchBrowseAboutContactDonate
Page Preview
Page 185
Loading...
Download File
Download File
Page Text
________________ तुलनीय- पञ्चयअणुव्वयाई, तिण्णेवगुणव्वयाइंभणियाई। • सिक्खावयाणि एत्तो, चत्तारि जिणोवइट्ठाणि॥112॥ थूलयरं पाणिवहं, मूसावायं अदत्तदाणंच। परजुवईण निवित्ती, संतोसवयं चपञ्चमयं॥113।। दिसिविदिसाणयनियमो, अणत्थदण्डस्थवज्जणंचेव। उवभोगपरिमाणं, तिण्णेवगुणव्वया ऐए॥114।। सामाइयंच उववासपोसहोअतिहिसंविभागोय। अन्तेसमाहिमरणं, सिक्खासुवयाइँचत्तारि॥115॥ - पउमचरियं उद्देशक 14 13. पंचेवणुव्वयाइं गुणव्वयाइं हवंति तह तिण्णि। सिक्खावय चत्तारियसंजमचरणंचसायारं। थूले तसकायवहे थूले मोसे अदत्तथूलेय। परिहरोपरमहिला परिग्गहारंभपरिमाणं॥ दिसिविदिसिमाणं पढमंअणत्थदंडस्स वज्जणं विदियं। .. भोगोपभोगपरिमाण इयमेवगुणव्वया तिण्णि॥ सामाइयं चपढमं विदियंचतहेवपोसहंभणियं। तइयं च अतिहिपुज्जंचउत्थसल्लेहणाअंते॥ - चरित्तपाहुड, गाथा 23-26 14. दशप्रकाराभवनाधिपानांते व्यन्तरास्त्वष्टविघाभवन्ति। ज्योतिर्गणाश्चापिदशार्धभेदा द्विषट्प्रकाराः खलु कल्पवासाः॥ ___ - वरांगचरित- 9/2, 15. सौधर्मकल्पः प्रथमोपदिष्ट ऐशानकल्पश्चपुनर्द्वितीयः। सनत्कुमारोद्युतिमांस्तुतीयोमाहेन्द्रकल्पश्च चतुर्थ उक्तः॥ ब्राह्म्यं पुनः पञ्चममाहुरार्यास्ते लान्तवंषष्ठमुदाहरन्ति। ससप्तमः शुक्र इति प्ररूढः कल्पसहस्त्रार इतोऽष्टमस्तु॥ यमानतं तन्नवमं वदन्ति स प्राणतो यो दशमस्तु वर्ण्यः। एकादशंत्वारणमामनन्ति तमारणं द्वादशमच्युतान्तम्॥ - वरांगचरित, 9/7-8-9
SR No.006191
Book TitleJain Sahityakash Ke Aalokit Nakshatra Prachin Jainacharya
Original Sutra AuthorN/A
AuthorSagarmal Jain
PublisherPrachya Vidyapith
Publication Year2016
Total Pages228
LanguageHindi
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy