Book Title: Jain Prachin Stavanadi Sangraha
Author(s): Ujamshi Thakarshibhai Ahmedabad
Publisher: Ujamshi Thakarshibhai Ahmedabad

View full book text
Previous | Next

Page 375
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३८२ चैत्य मखिलं जैनालयं श्रयालयं । प्रोक्तं तत् त्रिविधं चतुर्विधममी कुर्वन्तु मे मङ्गलम् ॥ २॥ नाभेयादि जिनाधिपा त्रिभुवने ख्याताश्चतुर्विंशतिः श्रीमन्तो भरतेश्वर प्रभृतया ये चक्रिणो द्वादश । ये विष्णु प्रति विष्णु ला. जलधरा, सप्ताधिकाविंशती।। त्रैलोक्येऽभयदां त्रिषष्टिपुरुषाः कुर्वन्तु मे मङ्गलम् ॥ ३॥ कैलासे वृषभस्य निर्वतिमही वीरस्य पावापुरो। चम्पायां वसुपूज्य सज्जिनपतेः सम्मेतशैलेऽहंतां। शेषाणामपि चो. ज्जयन्त शिखरे, नेमीश्वरस्याहतो । निर्वाणां वनयः प्रसिद्धविभवाः कुवन्नु मे मङ्गलम् ॥ ४ ॥ ज्योतिय॑न्तर भावनामरगृहे मेरी कु. लाद्रा स्थिता, जंबू शाल्मलि चैत्यशाखिषु तथा वक्षार सूयादिषु ॥ इक्ष्वाकार गिरोच कुंडलनगे द्वोपे चनन्दीश्वरे । शैलेये मनुनोत्तरे जिनगृहाः कुर्वन्तु मे मङ्गलम् ॥ ५॥ यो गर्भावतरोऽपि जयंत्यहतां जन्माभिषेकोत्सवे । यो जातः परिनिक्रमे बचभवोयः केवलज्ञान भाक ॥ यः कैवल्यपुर प्रवेश महिमा सम्भावितः स्वाणिभिः कल्या. णानि च तानि पंचसतत कुर्वन्तु मे मङ्गलम् ।। ६॥ ये पञ्चाषधि. रूद्धयः श्रुततयां रूद्धिंगता पंच थे। ये चाष्टाङ्गमहानिमित्तकुशला येऽविधाथायणाः । पंचज्ञान धराश्च येऽपि बलिनो ये बुद्धि रूद्वा. श्वरः । सप्तने साला मागाः कुर्वन्तु मे मङ्गलम् ॥ ७॥ देव्या वाटजयादिका द्विपुभिता विद्यादिका देवता ॥ श्री तार्थ कर माहताश्च जनकोपक्षाश्च यक्षोश्वराः । धात्रिंशत् त्रिदशा ग्रहा निधिसुरा दिकन्यकाबष्टधा दिकपाला दश इत्यमो मुरगणाः कुर्वन्तु मे For Private And Personal Use Only

Loading...

Page Navigation
1 ... 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426