Book Title: Jain Prachin Stavanadi Sangraha
Author(s): Ujamshi Thakarshibhai Ahmedabad
Publisher: Ujamshi Thakarshibhai Ahmedabad

View full book text
Previous | Next

Page 406
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ૪૧૩ पारिंद्रराज सूरवसुरवधुपूजितारं जितारं ।। सो त्रासात त्रायातां त्वा भविषमविषभृभूषणाऽभीषणा भो-हीनाऽहीनागपत्नी कुवलयवलयश्यामदेहाध्मदेहा ॥ ४ ॥ ॥ अथ श्रीमहावरोजिनस्तुतिः॥ ॥ दंडात्तम् ॥ नमदमरशिरोरुहस्त्रस्तसामोदनिनिंद्रमंदारमालारजोरंजितां ध. रित्रीकृता-वन वरतमसंगमोदारतारोदितानंगनार्यावलोलापदेहेसितामोहिताक्षो भवान् ॥ मम वितरतु वीर निर्वाणशर्माणि जातावतारो धराधीशसिद्धार्थधाम्रो क्षमालंकृता--वनवरतमसंगमोदारता रोदिताऽनंगनार्याव लीलापदे हे क्षितामो हिताऽक्षोभवान् ॥ १॥ समवसरणमत्र यस्याः स्फुरत्केतुचक्रानकानेकपादुरुनचारुच मरोसपिसाळत्रयी-सदवनमदशोकपृथ्वीक्षणप्रायशोभातपत्रमभागुरा. राट परेताहितारोचितं ॥ भवितरतु समीहितं सार्हता संततिर्भक्ति भाजां भवांभोधिसंभ्रांतभव्यावलीसेविता–सदवनमदशोकपृथ्वीक्षण. पा यशोभातपत्रप्रभापूर्वराराट्परेताहितारोचितं ॥ २॥ परमततिमिरोनभानुप्रभा भूरिभंगगंभीरा भृशं विश्ववर्य निकायये वितीर्यातरा-महतिमति मते हि ते शस्यमानस्य वासं सदाऽत्तन्वतीताफदानंदधानस्य सामानिनः ।। जननमृतितरांगनिष्पारसंसारनीराक: विनिमज्जजनोत्तारनर्भािरती तीर्थकृत् । महति मतिमतेहितेशस्य मानस्य वा संसदातन्वती तापदानं दधानस्य सामानि नः ॥३॥ For Private And Personal Use Only

Loading...

Page Navigation
1 ... 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426