Book Title: Jain Prachin Stavanadi Sangraha
Author(s): Ujamshi Thakarshibhai Ahmedabad
Publisher: Ujamshi Thakarshibhai Ahmedabad

View full book text
Previous | Next

Page 414
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ૪૨૧ मिन् कुमतिपिहितस्कारसद्वोधमूढाः सौम्याकारां प्रतिकृतिमपि प्रेक्ष्य ते विश्वपूज्याम् । द्वेषोद्भुतेः कलुषितमनोवृत्तयः स्युः प्रकामं, मन्ये 'तेषां गतशुभदशा का गति विनीति ॥२॥ श्यापासूनो प्रतिदिन. मनुस्मृत्य विज्ञानीवाक्यं हित्वानार्य कुमतिवचने ये भुवि प्राणभाजः। पूर्णानन्दोल्लसितहृदयास्त्वां समाराधयन्ति, श्लाघ्याचारा प्रकृतिसुभगाःसन्तिधन्यास्त एव ॥ ३ ॥ ॥ अथ श्री अनन्तजिनचैत्यवंदन ॥ (त्रिग्विणी छन्दः) ॥ यस्य भव्यात्मनो दिव्यचेतोगृहे, सर्वदानन्तचिन्तामणि. धीतते । यान्ति दुरे स्वतस्तस्य दुष्टापदो, विश्वविज्ञानवित्तं भवेदक्षयम् ॥ १ ॥ यस्तु सर्वज्ञरुपं स्वरुपस्थितं, वीक्ष्य सद्भावतः सिंहसेनात्यनम् । अद्भुतामोदसंदोहसंपूरितो, मन्यते धन्यमात्मी यनेत्रद्वयम् ॥ २ ॥ सोऽपवर्गानुगामिस्वभावोजज्वलां, व्यूढमिथ्या. त्वविद्रावणे तत्पराम् । बन्धुरात्मानुभूतिप्रकाशोधतां, शुद्धसम्यकत्व संपत्तिमालम्बते ॥ ३ ॥ ॥ अथ श्रीधर्मनाथ जिनचैत्यवंदन ॥ ( कामक्रीडा छन्दः ॥) ॥ भास्त्रज्झानं शुद्धात्मनं धर्मेशानं सद्धयानं, शकत्या युक्तं For Private And Personal Use Only

Loading...

Page Navigation
1 ... 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426