Book Title: Jain Prachin Stavanadi Sangraha
Author(s): Ujamshi Thakarshibhai Ahmedabad
Publisher: Ujamshi Thakarshibhai Ahmedabad

View full book text
Previous | Next

Page 408
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org ૪પ , ॥ अथ श्री अजितप्रभु चैत्यवंदन प्रारंभः ॥ ( मालिनी छन्दः ) Acharya Shri Kailassagarsuri Gyanmandir सकलसुखसमृद्धिर्यस्य पादारविन्दे, विलसति गुणरक्ता भ राजीव नित्यम् || त्रिभुवनजनमान्यः शान्तमुद्राभिरामः सजयति जिनराजस्तुंगतारंगतीर्थे ॥ १ ॥ प्रभवति किल भव्यो यस्य निर्वर्णनेन व्यपगतदुरितौधः माप्तमोदरपंच || निजवल जितरागद्वेषविद्वेषिवर्ग, तमजितवरगोत्रं तीर्थनाथं नमामि || २ || नरपतिजितशत्रोर्वेशरत्नाकरेन्दुः सुरपतिणतिमुख्यैर्भक्तिर्दक्षैः समयः ॥ दिनपतिरिव लोकेऽपास्तमोहान्धकारो, जिनपतिरजितेशः पातु मां गुण्यमूर्तिः ॥ ३ ॥ ॥ अथ श्रीसंभव जिन चैत्यवंदन प्रारंभः || ( स्रग्धरा छन्दः || ) यद्भक्त्यासक्तचित्ताः प्रचुरतरभवभ्रान्तिमुक्ता मनुष्याः संजाताः स घुभावोल्लसित्तनिजगुणान्वेषिणः सद्य एव ॥ स श्रीमान् संभवेशः प्रशमरसमयो विश्वविश्वोपकर्ता, सद्धर्ता दिव्यदीप्तिः परमपदकृते सेव्यतां भव्यलोकाः ॥ १ ॥ शुकलध्यानोदवे. नोज्जबकम विशयत स्वच्छभावाद्भुतेन स्वस्मादाद्दत्य वृत्तं शिवपद निगमं कर्मपंकपंचम् | नीरन्धं दूरयित्वा प्रकृतिद्युपगतो निर्विकल्पस्वरुपः, सेम्यरतापध्यनोऽसौ जगति जिनपतिर्वीतरागः सदैव ॥ २ ॥ For Private And Personal Use Only

Loading...

Page Navigation
1 ... 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426