________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
૪પ
,
॥ अथ श्री अजितप्रभु चैत्यवंदन प्रारंभः ॥ ( मालिनी छन्दः )
Acharya Shri Kailassagarsuri Gyanmandir
सकलसुखसमृद्धिर्यस्य पादारविन्दे, विलसति गुणरक्ता भ राजीव नित्यम् || त्रिभुवनजनमान्यः शान्तमुद्राभिरामः सजयति जिनराजस्तुंगतारंगतीर्थे ॥ १ ॥ प्रभवति किल भव्यो यस्य निर्वर्णनेन व्यपगतदुरितौधः माप्तमोदरपंच || निजवल जितरागद्वेषविद्वेषिवर्ग, तमजितवरगोत्रं तीर्थनाथं नमामि || २ || नरपतिजितशत्रोर्वेशरत्नाकरेन्दुः सुरपतिणतिमुख्यैर्भक्तिर्दक्षैः समयः ॥ दिनपतिरिव लोकेऽपास्तमोहान्धकारो, जिनपतिरजितेशः पातु मां गुण्यमूर्तिः ॥ ३ ॥
॥ अथ श्रीसंभव जिन चैत्यवंदन प्रारंभः ||
( स्रग्धरा छन्दः || )
यद्भक्त्यासक्तचित्ताः प्रचुरतरभवभ्रान्तिमुक्ता मनुष्याः संजाताः स घुभावोल्लसित्तनिजगुणान्वेषिणः सद्य एव ॥ स श्रीमान् संभवेशः प्रशमरसमयो विश्वविश्वोपकर्ता, सद्धर्ता दिव्यदीप्तिः परमपदकृते सेव्यतां भव्यलोकाः ॥ १ ॥ शुकलध्यानोदवे. नोज्जबकम विशयत स्वच्छभावाद्भुतेन स्वस्मादाद्दत्य वृत्तं शिवपद निगमं कर्मपंकपंचम् | नीरन्धं दूरयित्वा प्रकृतिद्युपगतो निर्विकल्पस्वरुपः, सेम्यरतापध्यनोऽसौ जगति जिनपतिर्वीतरागः सदैव ॥ २ ॥
For Private And Personal Use Only