________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४।४
सरभसनतनाकिनारीजनोरोजपीठोलुठत्तारहारस्फुरद्रश्मिसारक्रमा भोरुहे । परभव सुतरां गजारावसन्ना शितारातिभाराजिते भासिनी हारतारा बलक्षेमदा ॥ क्षणरुचिरुचिरोरुचंचत्सटासंकटोत्कृष्टकंहोद्भटे संस्थिते भव्यलोकं त्वमंयांबिके । परमवप्नुतरांगना रावसन्नाशितारा तिभाराजिते भासिनीहारतारावलक्षेऽमदा ॥ ४॥
॥ अथ त्रैलोक्यप्रकाशाख्यं जिनचैत्यवंदनम् ॥
॥ अथवा चैत्यवन्दनचतुर्विंशतिका ॥
( शार्दूलविक्रीडित छंदः ॥) ॥ अथ श्रीरुषजदेवचैत्यवंदन प्रारंज ॥ सद्भकत्या नतमौलिनिर्जरवर भ्राजिष्णुमालिप्रभा,संमिश्रारुण दीप्तिशोभिचरणाम्भोजद्वयः सर्वदा ।। सर्वज्ञः पुरुषोत्तमः सुचरितो धर्माथिनां प्राणिनाम, भूयादभूरिविभूतये मुनिपतिः श्रीनाभिसुनु जिनः ॥ १ ॥ सद्बोधोपचिताः सदैव दधता प्रौढप्रतापथियो, येनोज्ञानतमोवितानमखिलं विक्षिप्तमन्तः क्षणम । श्रीशत्रुजयपूर्वशैलशिखरं भास्वानिवोद्भासयन् , भन्याम्भोजहितः स एष जयतु श्रीमारुदेवः परः ॥२॥ यो विज्ञानमयो जगप्रयारुयं सर्वलोका श्रिताः सिदियेन वृता समस्तजनता यस्मै नसिं तन्यते ॥ यस्मामोहमतिर्गता मविभृतां यस्यैव सेव्यं वचो, यस्मिन् विश्वगुणा स्तमेव सुतरां पन्दे युगादीवरम ॥ ३ ॥
For Private And Personal Use Only