Book Title: Jain Prachin Stavanadi Sangraha
Author(s): Ujamshi Thakarshibhai Ahmedabad
Publisher: Ujamshi Thakarshibhai Ahmedabad

View full book text
Previous | Next

Page 403
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ૪૧૦ विडंबयन वररुचिमंडलोज्ज्वलः । प्रियं गुरोऽचिररुचिरोचितांवर ॥१॥ जवागतं जगदवतो वपुर्व्यथा--कदंबकैरवशतपत्तसं पदं । जिनोत्तमान् स्तुत दधतः स्त्रनं स्फुरत्कदंबकैरवशतपत्रसंपदं ॥२॥ स संपदं दिशतु निनोत्तमागमः शमावहन्नतनुतमोहरोऽदिते ॥ स चित्तभूः क्षत इह येन यस्तपः-शमावहन्नतनुत मोहरोदिते ॥३॥ द्विपं गतो हदि रमतां दमश्रिया । प्रभाति मे चक्तिहरिद्विपं नगे। वटाह्वये कृतबसतिश्च यक्षराट । प्रभातिमेचकितहरिद्विपन्नगे ॥४॥ ॥ अथ श्रीमुनिसुव्रतजिनस्तुतिः॥ - नटकहत्तम्. जिनमुनिमुवतः समवताजनतावनतः । समदितमानवा घनमोभवता भवतः ॥ अवनिविकीर्णमादिषत यस्य निरस्तमनः-समदिमानवाचनमलो भवतो भवतः ॥ १ ॥ प्रणमत तं जिनवजम. पारबिसारिरजो-दलकमलानना महिमधाम भयासमरुक् ।। यम. तितरां सुरेंद्रवोषिदिलामिछनो-दलकमला नमाम हिमधामभया समरुक ॥ २॥ त्वमवनतान् जिनोत्तमकृतांत भवाद्विदुषो-च सदनुमानसंगमन याततमोदयितः ॥ शिवसुखसाधकं स्वभिदधत्सुधियां चरणं । पसदनुमानसं गमनयातत मोदयितः ॥ ३ ॥ अधि. गतगोधिका कनकरुक तष गौयुचितं । कमलकरा जितामरसभा. स्यतु होपकृतं ॥ मृगमदपत्रभंगतिलकैर्वदनं दधतो। कमलकराकि तामरसमास्यतुलोपकृतं ॥ ४ ॥ For Private And Personal Use Only

Loading...

Page Navigation
1 ... 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426