________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
૪૧૦
विडंबयन वररुचिमंडलोज्ज्वलः । प्रियं गुरोऽचिररुचिरोचितांवर ॥१॥ जवागतं जगदवतो वपुर्व्यथा--कदंबकैरवशतपत्तसं पदं । जिनोत्तमान् स्तुत दधतः स्त्रनं स्फुरत्कदंबकैरवशतपत्रसंपदं ॥२॥ स संपदं दिशतु निनोत्तमागमः शमावहन्नतनुतमोहरोऽदिते ॥ स चित्तभूः क्षत इह येन यस्तपः-शमावहन्नतनुत मोहरोदिते ॥३॥ द्विपं गतो हदि रमतां दमश्रिया । प्रभाति मे चक्तिहरिद्विपं नगे। वटाह्वये कृतबसतिश्च यक्षराट । प्रभातिमेचकितहरिद्विपन्नगे ॥४॥
॥ अथ श्रीमुनिसुव्रतजिनस्तुतिः॥
- नटकहत्तम्. जिनमुनिमुवतः समवताजनतावनतः । समदितमानवा घनमोभवता भवतः ॥ अवनिविकीर्णमादिषत यस्य निरस्तमनः-समदिमानवाचनमलो भवतो भवतः ॥ १ ॥ प्रणमत तं जिनवजम. पारबिसारिरजो-दलकमलानना महिमधाम भयासमरुक् ।। यम. तितरां सुरेंद्रवोषिदिलामिछनो-दलकमला नमाम हिमधामभया समरुक ॥ २॥ त्वमवनतान् जिनोत्तमकृतांत भवाद्विदुषो-च सदनुमानसंगमन याततमोदयितः ॥ शिवसुखसाधकं स्वभिदधत्सुधियां चरणं । पसदनुमानसं गमनयातत मोदयितः ॥ ३ ॥ अधि. गतगोधिका कनकरुक तष गौयुचितं । कमलकरा जितामरसभा. स्यतु होपकृतं ॥ मृगमदपत्रभंगतिलकैर्वदनं दधतो। कमलकराकि तामरसमास्यतुलोपकृतं ॥ ४ ॥
For Private And Personal Use Only