Book Title: Jain Prachin Stavanadi Sangraha
Author(s): Ujamshi Thakarshibhai Ahmedabad
Publisher: Ujamshi Thakarshibhai Ahmedabad

View full book text
Previous | Next

Page 396
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ४०३ हानेकांतानलसमदया वंदितायासमान ॥ १ ॥ जीयाद्राजी जनित -- जननज्यानिहा निर्जिनानां । सत्यागारं जयदमितरुक सारविंदावतारं ॥ भव्यधृत्या भुवि कृतवती यावद्धर्मचक्रं । सत्यागा रंजयदमितरुक सा रविं दावतारं || २ || सिद्धांतः स्तादहितहवयेऽख्यापय जिनेंद्र: । सद्राजीवः स कविधिषणापादनेऽकोपमानः || दक्षः साक्षात् श्रवणचुलुकैर्ये च मोदाद्विहायः -- सदाजी वः सकविधिषणा पादने कोपमानः ॥ ३ ॥ बज्रां कुश्यंकुशकुलिशभृत्वं विधत्व प्रयत्नं । स्वायत्यागे तनुमदवने हेऽमतारातिमत्ते || अध्यारूढे शशधरकर श्वेतभासि द्विवेंद्रे । स्वायत्यागेऽनुमदवने हेमतारा तिमते ॥ ४ ॥ ॥ अथ श्री सुविधिजिनस्तुतिः ॥ उपजातिवृत्तम्. तवाभिवृद्धिं सुविधिर्विधेयात् । स भानुरालीनतपा दयावन् ॥ यो योगिपंक्त्या प्रणतो नमः स--त्सभाऽसुरालीनतपादयाऽवन् || १ || या जंतुजाताय हितानि राजी। साराजिनानामलपद्ममालं ॥ दिश्यान्मुदं पादयुगं दधाना । साराजिनानामलपद्ममाल ॥ २ ॥ जिनेंद्र भंगैः प्रसभं गभीरा -- शुभारती शस्यतमस्तवेन । निर्नाशयंती, मम, शर्म, दिश्याच्छुभा रतीशस्य तमस्तवेन ॥ ३ ॥ दिश्यातवाशु ज्वलनायुधाल्प- - मध्यासिता के मबरालकस्य ॥ अस्तेदुरास्यस्य चोपृष्ठ -- मध्यासिताकं मत्रराककस्य ॥ ४ ॥ For Private And Personal Use Only

Loading...

Page Navigation
1 ... 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426