________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३८२
चैत्य मखिलं जैनालयं श्रयालयं । प्रोक्तं तत् त्रिविधं चतुर्विधममी कुर्वन्तु मे मङ्गलम् ॥ २॥
नाभेयादि जिनाधिपा त्रिभुवने ख्याताश्चतुर्विंशतिः श्रीमन्तो भरतेश्वर प्रभृतया ये चक्रिणो द्वादश । ये विष्णु प्रति विष्णु ला. जलधरा, सप्ताधिकाविंशती।। त्रैलोक्येऽभयदां त्रिषष्टिपुरुषाः कुर्वन्तु मे मङ्गलम् ॥ ३॥ कैलासे वृषभस्य निर्वतिमही वीरस्य पावापुरो। चम्पायां वसुपूज्य सज्जिनपतेः सम्मेतशैलेऽहंतां। शेषाणामपि चो. ज्जयन्त शिखरे, नेमीश्वरस्याहतो । निर्वाणां वनयः प्रसिद्धविभवाः कुवन्नु मे मङ्गलम् ॥ ४ ॥ ज्योतिय॑न्तर भावनामरगृहे मेरी कु. लाद्रा स्थिता, जंबू शाल्मलि चैत्यशाखिषु तथा वक्षार सूयादिषु ॥ इक्ष्वाकार गिरोच कुंडलनगे द्वोपे चनन्दीश्वरे । शैलेये मनुनोत्तरे जिनगृहाः कुर्वन्तु मे मङ्गलम् ॥ ५॥ यो गर्भावतरोऽपि जयंत्यहतां जन्माभिषेकोत्सवे । यो जातः परिनिक्रमे बचभवोयः केवलज्ञान भाक ॥ यः कैवल्यपुर प्रवेश महिमा सम्भावितः स्वाणिभिः कल्या. णानि च तानि पंचसतत कुर्वन्तु मे मङ्गलम् ।। ६॥ ये पञ्चाषधि. रूद्धयः श्रुततयां रूद्धिंगता पंच थे। ये चाष्टाङ्गमहानिमित्तकुशला येऽविधाथायणाः । पंचज्ञान धराश्च येऽपि बलिनो ये बुद्धि रूद्वा. श्वरः । सप्तने साला मागाः कुर्वन्तु मे मङ्गलम् ॥ ७॥ देव्या वाटजयादिका द्विपुभिता विद्यादिका देवता ॥ श्री तार्थ कर माहताश्च जनकोपक्षाश्च यक्षोश्वराः । धात्रिंशत् त्रिदशा ग्रहा निधिसुरा दिकन्यकाबष्टधा दिकपाला दश इत्यमो मुरगणाः कुर्वन्तु मे
For Private And Personal Use Only