________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
૩૮૧
॥ चतुर्विंशतिजिन स्तवन ॥ आधः श्री ऋषभस्ततो ऽ जितजिनः श्री सम्भवस्तीर्थकत् । सुश्रीमानभिनन्दनथ सुमतिः श्री सम पद्म प्रभः । पृथि कुक्षिभक सुपार्थ जिन पस्तीर्थश चन्द्र प्रभः ॥ सर्वशः मुविपिजिनो मुनिपतः श्री शीतलः सौम्पदक् ॥ १॥ श्रेयांस प्रभु वासुपूज्य विमलानन्तेश धर्मेश्वराः शान्तिः, कुन्धुररस्ततो जित रिपुमल्लिनिनः सुत्रतः । बर्हन्तौ नमि नेमि शुद्ध मुनियो विश्वये विश्रुतौ ॥श्रीमत्पाजिनः प्रसिद्ध महिमा श्री वर्द्धमानः प्रभूः ॥२॥ ए ते श्रीजिन पुङ्गवाः परम चिदूपाश्चतुर्विंशति, निश्शेर्पात्तम भव्यजन्तु हृदयांभोन प्रबोधोधतः । वन्यन्ते सुरवन्द वन्यविशद श्लोक जना निर्भय श्री सम्पत्ति निवास विक्रमपुरे सद्भक्तितः प्रत्यहं ॥३॥
॥ इति चतुर्विंशतिजिन स्तवनम् ॥
॥ अथ मङ्गलाष्टकं लिख्यते ॥ श्रीमन्नम्र सुरा सुरेन्द्र मुकुट प्रयोति रत्नपभा, भास्वत्पाद नखेन्दवः पावनांभाधौ व्यवस्थायिनः ॥ ये सर्वे मिन सि दरि. सुगतास्ते पाठका साधवः । स्तुत्या योगिजिनेवा पश्चगुरवः कुर्वन्तु मे मङ्गलम् ॥ ११ सम्यग्दर्शन बोधत्तममलं रत्नत्रयं पावनं । मुक्ति श्रीनगरायनं निनपतेः स्वर्गापवर्गप्रदः ॥धर्मः मुक्तिसुधाश्च
For Private And Personal Use Only