Book Title: Jain Nyayashastra Ek Parishilan
Author(s): Vijaymuni
Publisher: Jain Divakar Prakashan
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रमाण नय तथा निक्षेप लक्षण और भेद
---- तत्त्वार्थ-सूत्र
(आचार्य उमास्वाति) १-प्रमाण-नयैरधिगमः २-मतिश्र तावधिमनःपर्यायकेवलानि ज्ञानम् ३-तत् प्रमाणे ४-आद्य परोक्षम् ५-प्रत्यक्षमन्यत् ६-तद् इन्द्रियानिन्द्रियनिमित्तम् ७-अवग्रहेहावायधारणा ८-श्रुतं मतिपूर्व द्वि-अनेक द्वादशभेदम् ६-मति-श्रु तयोः निवन्धः सर्वद्रव्येषु असर्वपर्यायेषु १०-रूपिषु अवधेः ११-तदनन्तभागे मनःपर्यायस्य १२-सर्व द्रव्य-पर्यायेषु केवलस्य १३–मति-श्र तावधयो विपर्ययश्च १४-नेगम-संग्रह-व्यवहार-ऋजुसूत्र-शब्दा नयाः १५-आद्य-शब्दौ द्वि-त्रि भेदी
प्रमाण-मीमांसा
(आचार्य हेमचन्द्र) १-सम्यग् अर्थ-निर्णयः प्रमाणम् २-अनूभयत्र उभय-कोटि-स्पर्शी प्रत्ययः संशयः ३-विशेष-अनुल्लेखी अनध्यवसायः ४-अतस्मिन् तदेव इति विपर्ययः । ५-प्रामाण्य-निश्चयः स्वतः परतो वा ६-प्रमाणं द्विधा
For Private and Personal Use Only

Page Navigation
1 ... 173 174 175 176 177 178 179 180 181 182 183 184 185 186