Book Title: Jain Nyayashastra Ek Parishilan
Author(s): Vijaymuni
Publisher: Jain Divakar Prakashan
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
१७२ | जैन न्याय - शास्त्र : एक परिशीलन
२७ - व्यञ्जन पर्यायः, व्यञ्जनं व्यक्तिः, प्रवृत्तिनिवृत्ति - निबन्धनम्, जलानयनाद्यर्थं क्रिया- कारित्वम्
२८ - गुण - पर्यायवद् द्रव्यम् २ε–सर्वम् अनेकान्तात्मकं सत्त्वात्
३० - प्रमाण - सिद्धम् अनेकान्तात्मकं वस्तु
३१ - प्रमाण - गृहीतार्थ - एकदेश-ग्राही प्रमातुः अभिप्राय - विशेषो नयः ३२ - नयो ज्ञातुः अभिप्रायः
२३ - नयान्तर - विषय - सापेक्षः सन् नयः ३४--नय- य - विनियोग-परिपाटी सप्तभंगी ३५ - भंग - शब्दस्य वस्तु-स्वरूप-भेदवाचकत्वात् ३६ - सप्तानां भंगानां समाहारः सप्तभंगी ३७ - विधि-निषेधाभ्यां सप्तभंगी प्रवर्तते ३८-नय- प्रमाणाभ्यां वस्तु-सिद्धिः ३६-अर्थ-क्रिया- कारित्वं वस्तुनो लक्षणम् ४० - सिद्धोऽयं सिद्धान्तः
आगम में प्रमाण
( स्थानांग सूत्र )
१ - नाणं पंचविहं - आभिणिबोहियनाणं सुयनाणं, ओहिनाणं, मणापज्जवनाणं, केवलनाणं
,
Acharya Shri Kailassagarsuri Gyanmandir
२ - दुविहे नाणे पण्णत्ते - पच्चक्खे चेव परोक्खे चेव
३ - पच्चक्खं दुविहं पण्णत्तं - इन्दिय - पच्चक्खं नो इन्दिय-पच्चक्खं च ४- सत्त मूल नया पण्णत्ता
गमे, संग, बवहारे, उज्जुसुए, सद्द, समभिरूढे, एवंभूए
५ - आवस्यं चउविहं पण्णत्त
नाम आवस्यं ठवणा आवस्सयं, दव्व आवस्सयं, भाव आवस्सयं
तर्क -संग्रह
( अन्नं भट्ट -कृत )
१. प्रत्यक्ष ज्ञान - करणं प्रत्यक्षम्
२. इन्द्रियार्थ संनिकर्ष - जन्यं ज्ञानं प्रत्यक्षम् ३. तद् द्विविधं निर्विकल्पकं सविकल्पकं च ४. अनुमितिकरणम् अनुमानम्
For Private and Personal Use Only

Page Navigation
1 ... 179 180 181 182 183 184 185 186