Book Title: Jain Nyayashastra Ek Parishilan
Author(s): Vijaymuni
Publisher: Jain Divakar Prakashan
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
परिशिष्ट | १७३
५. परामर्श-जन्यं ज्ञानम् अनुमितिः ६. व्याप्ति-विशिष्ट-पक्ष-धर्मता-ज्ञानं परामर्शः ७. अनुमानं द्विविधं स्वार्थ परार्थं च
८. लिंग (हेतु) त्रिविधं-अन्वय-व्यतिरेकि, केवलान्वयि, केवलव्यतिरेकि
६. संदिग्ध-साध्यवान् पक्षः १०. निश्चित-साध्यवान् सपक्षः ११. निश्चित्-साध्याभाववान् विपक्षः १२. उपमिति-करणम् उपमानम् १३. संज्ञा-संज्ञि-सम्बन्ध-ज्ञानम् उपमितिः १४. तत्करणं सादृश्य-ज्ञानम् १५. आप्त-वाक्यं शब्दः १६. आप्तस्तु यथार्थ-वक्ता १७. वाक्यं पद-समूहः १८. शक्तं पदम् १६. वाक्यं द्विविधम् २०. वैदिकं लौकिकं च २१. वैदिकम् ईश्वरोक्तत्वात्
सर्वमेव प्रमाणम् लौकिकं तु आप्तोक्तं प्रमाणम्
अन्यद् अप्रमाणम् २२. वाक्यार्थ-ज्ञानं शब्द-ज्ञानम् २३. तत्करणं शब्दः
२४. एकस्मिन् धर्मिणि विरुद्ध-नाना धर्म-वैशिष्ट्यावगाहिज्ञानं संशय
२५. मिथ्या-ज्ञानं विपर्ययः २६. व्याप्यारोपेण व्यापकारोपः तर्क २७. स्मृतिरपि द्विविधा यथार्था अयथार्था च २८. प्रमाजन्या यथार्था २६. अप्रमाजन्या अयथार्था ३०. यथार्थानुभवः त्रिविधः-संशय, विपर्यय, तर्क-भेदात्
For Private and Personal Use Only

Page Navigation
1 ... 180 181 182 183 184 185 186