Book Title: Jain Nyayashastra Ek Parishilan
Author(s): Vijaymuni
Publisher: Jain Divakar Prakashan
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
परिशिष्ट | १७१
न्याय-दीपिका
(धर्मभूषण यति) १-विवेक्तव्य-नाम-मात्र-कथनम् उद्देशः २-व्यतिकीर्ण-वस्तु-व्यावृत्ति-हेतुः लक्षणम् ३-परस्पर-व्यतिकरे सति येन अन्यत्वं लक्ष्यते तल्लक्षणम् ४-द्विविधं लक्षणम्-आत्मभूतम् अनात्मभूत च ५-असाधारण-धर्म-वचनं लक्षणम्
६-विरुद्ध-नाना-युक्ति-प्राबल्य-दौर्बल्य-अवधारणाय प्रवर्तमानोविचारः परीक्षा
७-सम्यग्ज्ञानं प्रमाणम् ८--निराकारं दर्शनं, साकारं ज्ञानम् ६-विशद-प्रतिभासं प्रत्यक्षम् १०-अन्वय-व्यतिरेक-गम्यः कार्य-कारण भावः ११-कतिपय-विषयं विकलम् १२--सर्व-द्रव्य-पर्याय-विषयं सकलम् १३- प्राक् अनुभूत-वस्तु-विषया स्मृतिः १४-अनुभव-स्मृति-हेतुकं संकलनात्मकं ज्ञानं प्रत्यभिज्ञानम् १५-व्याप्ति-ज्ञानं तर्कः १६-सर्वोपसंहारवती व्याप्तिः १७-साधनात् साध्य-विज्ञानमनुमानम् १८-निश्चित-साध्य-अन्यथा-अनुपपत्तिकं साधनम् १६--अनुमानं द्विविधं, स्वार्थ परार्थ च २०–निश्चितात् साधनात् साध्य-ज्ञानम्, स्वार्थानुमानम्
२१--परोपदेशमापेक्ष्य साधनात् साध्य-विज्ञानं परार्थानुमानम् तस्य त्रीणि अंगानि, धर्मी, साध्यम्, साधनं च
२२-आप्त-वाक्य-निबन्धनम् अर्थ-ज्ञानम्, आगमः २३-आप्तः प्रत्यक्ष-प्रमित-सकलार्थत्वे सति, परम-हितोपदेशकः
२४-अर्थः अनेकान्तः, अनेके अन्ता धर्माः, सामान्य-विशेष-पर्यायगुणा यस्य इति सिद्धः अनेकान्तः
२५–पर्यायो द्विविधः अर्थ-पर्यायः, व्यञ्जन-पर्यायः
२६-अर्थ-पर्यायः, भूतत्व-भविष्यत्व-संस्पर्श-रहित-शुद्ध-वर्तमान-काल अविच्छिन्नं वस्तु-स्वरूपम्
For Private and Personal Use Only

Page Navigation
1 ... 178 179 180 181 182 183 184 185 186