Book Title: Jain Nyayashastra Ek Parishilan
Author(s): Vijaymuni
Publisher: Jain Divakar Prakashan

View full book text
Previous | Next

Page 179
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org १७० | जैन न्याय-शास्त्र : एक परिशीलन ४४- गृहीत - पुरुष - स्त्री - नपुंसक - शरीरस्य क्रियाभ्यां कृत्स्न - कर्म-क्षयो मोक्षः अवधिज्ञानम् जैन तर्क - भाषा ( उपाध्याय यशोविजयजी ) Acharya Shri Kailassagarsuri Gyanmandir ४५ - तत्त्व निर्णय इच्छु- विजिगीषु कथा- भेदात् कथा द्विविधा P आत्मनः १ - स्व-पर-व्यवसायि ज्ञानं प्रमाणम् २ - तद् द्विभेदम् प्रत्यक्षं परोक्षं च ३ - प्रत्यक्षं द्विविधं, सांव्यवहारिकं पारमार्थिकं च ४- तच्च द्विविधं इन्द्रियजं अनिन्द्रियजं च ५- द्वयमपि मति श्रुतभेदात् द्विधा ६ - इन्द्रिय मनोनिमित्तं श्रुताननुसारि ज्ञानं मतिज्ञानम् ७- श्रुतानुसारि च श्रुत ज्ञानम् ८ - धारणा त्रिविधा - अविच्युतिः स्मृतिः वासना च ६ - स्मृति-हेतुः संस्कारो वासना १० - स्वोत्पत्ती आत्म-व्यापार - मात्रापेक्षं पारमार्थिकम् ११ - तत् त्रिविधम् - अवधि - मनः पर्याय - केवल भेदात् १२ - सकल-रूपि द्रव्य-विषयकम्, आत्म- मात्रापेक्षं सम्यग्ज्ञान For Private and Personal Use Only १३- तच्च षोढा - अनुगामि वर्धमान प्रतिपातीतर भेदात् १४ – मनोमात्र - साक्षात्कारिमनःपर्याय ज्ञानम् १५ - निखिल - द्रव्य - पर्याय - साक्षात्कारि केवल-ज्ञानम् १६ - साधनात् साध्य - विज्ञानम् अनुमानम् १७ - निश्चितान्यथा अनुपपत्ति - एक लक्षणो हेतुः १८ - स चायं द्विविधः, विधिरूपः प्रतिषेधरूपः १६ - यथास्थितार्थ परिज्ञान पूर्वक हितोपदेश-प्रवण आप्तः २०- प्रकरणादिवशेन शब्दार्थ - रचनाविशेषा निक्षेपाः २१ - अप्रस्तुतार्थापाकरणात् प्रस्तुतार्थ-व्याकरणाच्च निक्षेपः २२ - स च चतुर्धा -- नाम- स्थापना - द्रव्य भाव भेदात् ज्ञानम्

Loading...

Page Navigation
1 ... 177 178 179 180 181 182 183 184 185 186