________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
१७० | जैन न्याय-शास्त्र : एक परिशीलन
४४- गृहीत - पुरुष - स्त्री - नपुंसक - शरीरस्य क्रियाभ्यां कृत्स्न - कर्म-क्षयो मोक्षः
अवधिज्ञानम्
जैन तर्क - भाषा
( उपाध्याय यशोविजयजी )
Acharya Shri Kailassagarsuri Gyanmandir
४५ - तत्त्व निर्णय इच्छु- विजिगीषु कथा- भेदात् कथा द्विविधा
P
आत्मनः
१ - स्व-पर-व्यवसायि ज्ञानं प्रमाणम्
२ - तद् द्विभेदम् प्रत्यक्षं परोक्षं च
३ - प्रत्यक्षं द्विविधं, सांव्यवहारिकं पारमार्थिकं च ४- तच्च द्विविधं इन्द्रियजं अनिन्द्रियजं च
५- द्वयमपि मति श्रुतभेदात् द्विधा
६ - इन्द्रिय मनोनिमित्तं श्रुताननुसारि ज्ञानं मतिज्ञानम् ७- श्रुतानुसारि च श्रुत ज्ञानम्
८ - धारणा त्रिविधा - अविच्युतिः स्मृतिः वासना च ६ - स्मृति-हेतुः संस्कारो वासना
१० - स्वोत्पत्ती आत्म-व्यापार - मात्रापेक्षं पारमार्थिकम् ११ - तत् त्रिविधम् - अवधि - मनः पर्याय - केवल भेदात् १२ - सकल-रूपि द्रव्य-विषयकम्, आत्म- मात्रापेक्षं
सम्यग्ज्ञान
For Private and Personal Use Only
१३- तच्च षोढा - अनुगामि वर्धमान प्रतिपातीतर भेदात् १४ – मनोमात्र - साक्षात्कारिमनःपर्याय ज्ञानम् १५ - निखिल - द्रव्य - पर्याय - साक्षात्कारि केवल-ज्ञानम्
१६ - साधनात् साध्य - विज्ञानम् अनुमानम् १७ - निश्चितान्यथा अनुपपत्ति - एक लक्षणो हेतुः १८ - स चायं द्विविधः, विधिरूपः प्रतिषेधरूपः
१६ - यथास्थितार्थ परिज्ञान पूर्वक हितोपदेश-प्रवण आप्तः २०- प्रकरणादिवशेन शब्दार्थ - रचनाविशेषा निक्षेपाः २१ - अप्रस्तुतार्थापाकरणात् प्रस्तुतार्थ-व्याकरणाच्च निक्षेपः २२ - स च चतुर्धा -- नाम- स्थापना - द्रव्य भाव भेदात्
ज्ञानम्