Book Title: Jain Nyayashastra Ek Parishilan
Author(s): Vijaymuni
Publisher: Jain Divakar Prakashan

View full book text
Previous | Next

Page 178
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org परिशिष्ट | १६६ २३ - पर्यायात् पर्यायान्तर - व्यावृत्तिरन्योन्याभावः सादिः सान्तश्च २४—द्रव्याद् द्रव्यान्तर- व्यावृत्तिरत्यन्ताभावः अनादिरनन्तश्च २५ – आप्तवाक्यजन्यम् अथज्ञानम् आगमः २६ - वर्ण-पद वाक्यात्मकः शब्दः Acharya Shri Kailassagarsuri Gyanmandir २७ - एकत्र एक धर्म - प्रश्न- विवक्षातः अविरोधेन व्यस्त - समस्तविधि-निषेधयोः प्रतिपादकः स्यात् चिह्नितः सप्तधा वाक्य प्रयोगः सप्तभंगात् २८ - सप्तभंगी सकलादेश - विकलादेश-भेदाद् द्विविधा २६ - द्रव्य - पर्यायार्पितेन कालादिभिः अभेदेन उपचारेण च सकल वस्तुनः प्रतिपादकत्वं सकलादेशत्वम् । ३० – एकधर्ममुखेन भेदं कृत्वा वस्तु प्रतिपादक वाक्यत्वं विकलादेशत्वम् ३१ - प्रमाण - विषयी भूतोऽर्थः सामान्य विशेषाद्यनेकान्तात्मकः ३२ - संक्षेपतो नयो द्विविधः द्रव्य - पर्यायार्थिक विकल्पात् ३३ – नैगम-संग्रह-व्यवहार - विकल्पैः त्रेधा द्रव्यार्थिकः ३४ - गौण मुख्यभावेन पर्याययोः द्रव्ययोः द्रव्य - पर्याययोश्च विवक्षणात्मको नैगमः ३५ - सत्तामात्र ग्राही संग्रह - नयः परापर भेदाच्च द्विविधः ३६ - संग्रहेण संकलित - सामान्य-भेद - प्रभेदं विधाय व्यवहार प्रथमा - वतारकः अभिप्रायविशेषो व्यवहारः नयः भेदात् । ३७ - पर्यायार्थिक नयः चतुर्विधः ऋजुसूत्र - शब्द- समभिरूढ़ एवंभूत ३८ - वर्तमान समयमात्र पर्यायग्राही नयः ऋजुसूत्रः ३६ -- कालादि-भेदेन वाच्यार्थ भेदज्ञः अभिप्रायः शब्दः ४० - पर्याय - वाचि शब्दानां भिन्नार्थत्वम् अभिमन्यमानः 'अभिप्रायः समभिरूढ़ ४१ - एवंभूतमर्थं स्व-वाच्यत्वेन कक्षीकुर्वाणो विचारः एवंभूतः ४२ - विधि - निषेधाभ्यां नय - वाक्यमपि सप्तभंगात्मकम् ४३ - प्रत्यक्षादि प्रमाण- सिद्धः प्रमाता चैतन्य स्वरूपः ज्ञानादिपरिणामी कर्ता भोक्ता गृहीत - शरीर - परिमाणः प्रतिशरीरं भिन्नः पौद्गलिकादृष्टवान् कथंचित् नित्य आत्मा For Private and Personal Use Only

Loading...

Page Navigation
1 ... 176 177 178 179 180 181 182 183 184 185 186